________________
85
पृष्ठम् २५४
२
विषयः जीर्णघुणक्षतादीनां दारूणां वजनीयत्वकथनम् ... गृहकर्मणि वर्जनीया वृक्षाः द्वारैभित्तिभिश्च मर्मपीडायां फलम् .. कायसन्धिपालादिषु मर्मस्थानस्थितेषु फलम् ... स्तम्भादिभिारमध्ये निपीडिते फलम् ... षड्दारुकाणां द्वाराणां च मध्येषु कर्णद्रव्या
दिभिर्विद्धेषु फलम् नागदन्तादिभिः शय्यावेधे फलम् गृहमध्यभागे द्वारे निवेशिते फलम् द्रव्येण महामर्मपीडायां फलम् गृहस्य शून्यतापादका दोषाः विभागपदहीनेषु वास्त्वादिषु फलम् पुरप्रासादवेश्मनां परिसरे वर्जनीया वृक्षाः ... द्रव्यायामोच्छायविस्ताराणामाधिक्ये फलम् ... घातितेषु पातितेषु च स्तम्भद्रारादिषु फलम् ... निएफलदायिनो गृहस्य सामान्यलक्षणम् ...
४९. रुचकादिभासादलक्षणाध्याय एकोनपञ्चाशः -- पुरा ब्रह्मणा सृष्टानि पञ्च विमानानि तेषां विनियोगः सूर्यादीनामुपयोगायान्यान्यपि बहूनि विमानानि ।
स कल्पयामासेति वचनम् ब्रह्मभृष्टानां वैराजादीनां पञ्चानां विमानविशे
पाणामाकृतिः वैराजभेदानां संज्ञाः कैलासभेदानां संज्ञाः पुष्पकमणिकत्रिविष्टपाख्यविमानत्रयभेदानां
संज्ञाः एषामुत्तमाधममध्यमानि मानानि अव चतुर्विशतेराजभेदानां लक्षणप्रस्तावः ...
"Aho Shrut Gyanam"