________________
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६३
स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च । वेष्टितानि बहिर्मिच्या सम्मुखानि परस्परम् ॥७५॥ धार्मिकालयभित्तीनां भूमिर्या वाह्यतो भवेत् । तस्याः षड्दाकाणि स्युर्भागमात्रोच्छ्रितानि च ॥ ७६ ॥ प्राग्रीवकैः ससोपानैर्दिक्चकैस्वानि भूषयेत् । अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥ ७७ ॥ मध्ये द्विभागविस्तीर्ण देवकोष्ठं निवेशयेत् । द्वारपाशं च कुर्वीत तस्यो(कुं? र्ध्व) भागमुच्छ्रितम् ॥ ७८ ॥ तथा भागार्धविस्तारमित्येष क्षितिभूषणः ।
प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥ ७९ ॥ क्षितिभूषणः ।
क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत् ।
मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥ ८० ॥ हिर्भागिको लिन्दो द्वादशस्वम्भवान् भवेत् । मध्येsपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥ ८१ ॥ अलिन्दो भागिक: कार्यो भिच्या भागिकया वृतः । प्राच्यां षड्रदारुकं मध्ये गर्भेव्यासोन्मितायति ॥ ८२ ॥ तृतीयो भागिको लिन्द्रः स्याद् भित्या परिवेष्टितः । चतुर्भागायतं भूयस्तत्र पड्दारुकं भवेत् ॥ ८३ ॥ प्राग्रीवं भागविष्कम्भं कुर्याद् भागद्वयायतम् । अग्रतः स्वोभितं स्तम्भैर्भागान्वस्थचयाहृतम् ॥ ८४ ॥ यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम् । दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद् बहिः || ८५ ॥ द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत् । सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥ ८६ ॥ भागिकोऽलिन्दकस्तस्माद् बहिर्भिच्याभिवेष्टितः । बहिश्चयाद्वतो वा स्याद् गवाक्षैर्वा विभूषितः ॥ ८७ ॥
१ 'क', पाठः । २. '' क. पाठः ।
"Aho Shrut Gyanam"