________________
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः ।
भागा द्वार विस्तारः प्रासादस्योच्छ्रितं पुनः । कुर्वीत चतुरो भागाञ् छादयेच्चित्रकूटवत् ॥ ५१ ॥ कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः । बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥ ५२ ॥
द्वौ गवाक्षको स्तम्भाः प्रतिशालं भवन्ति पद् । चतुः स्तम्भभृतैर्युक्तः कार्या वा धार्मिकालयैः ॥ ५३ ॥
नद्यार्तोऽयमेवं स्यात् सप्राग्रीव चतुष्टयः । प्रागु (?) द्वारक्षणोपेतः प्रासादः शुभलक्षणः || ५४ ॥ नन्द्यावर्तः ।
क्षेत्र त्रे) षड्भागविस्तारे दशमागकृतायतौ । मध्यादभागे'ser देवकोष्ठं निवेशयेत् ॥ ५५ ॥ चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः । द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥ ५६ ॥ पादोनं भागविस्तारं सिंहवक्त्रविभूषितम् । सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मिता ॥ ५७ ॥ स्तम्भैः षोडशभिर्युक्ता भागद्विज्ञयमुच्छ्रितैः । eetar देवकोष्ठस्य समन्ताद् भित्तिवेष्टितः ॥ ५८ ॥ अलिन्दो भागिक: कार्यो गवाक्षैरुपशोभितः । (तत्) सीम्नोग्रतः पार्श्वे षड्दारुकता बेहिः ॥ ५९ ॥ कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः । द्विद्विस्तम्भभृताः सर्वे पार्श्वतश्च यशोभिताः ॥ ६० ॥ अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः । rain इत्येष सर्वलक्षणसंयुतः ॥ ६१ ॥ प्रासादः कथितः सम्यक्
अवतंसः ।
स्वस्तिकः प्रोच्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिवे ।। ६२ ।।
१. 'क्ता का ' ख. ग. पाठः । २. 'गस्थादे', 'गस्थदै' ख. ग. पाठः ।
३. 'व्या', ४. ' श्रायतः ' ख. ग. पाठः । ५. ' ' . पाठः ।
२६१
"Aho Shrut Gyanam"