SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २५८ समराङ्गणसूत्रधारे भवो विशालः साम्मुख्यः प्रभवः शिविरागृहः । मुखशालो द्विशालश्च गृहराजोऽमलो. विभुः ॥१६॥ एवमेते समुद्दिष्टाश्चतुरश्रायता दश । अथ वृत्तायतान् ब्रूमः प्रासादानभिधानतः ॥ १७ ॥ आमोदो रैतिकस्तुङ्गश्चारुर्भूतिनिषेवकः । सदा(?)निषेधः सिंहाख्यः सुप्रभो लोचनोत्सवः ।। १८ ॥ एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश । अष्टाश्रीणां चं नामानि कथयामि समासतः ॥ १९ ॥ वज्रको नन्दनः शङ्कुर्मेखलो वामनो लयः । महापद्मश्च हंसश्च व्योमचन्द्रोदयाविति ॥ २० ॥ अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया । भवन्त्येवं चतुष्पष्टिलेक्ष्मैषामधुनोच्यते ।। २१ ॥ संस्थानमानविन्यासैभद्रस्तम्भादिसङ्ख्यया। एषां विशेषा वक्ष्यन्ते पृथक पृथगनुक्रमात् ॥ २२ ॥ ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः । कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥ २३ ॥ ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः । भवन्ति सवेप्रासादा ज्येष्ठमध्याधमक्रमात् ॥ २४ ॥ चतरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।। कुर्यात् स्वारोहकावासं पीठमंशसमुवृतम् ॥ २५ ॥ तथा तस्योपरि स्थाप्या हंसपृष्ठी समन्ततः । हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥ २६ ॥ ततः पीठस्य तस्यान्तर्द्विभागा(य?या)मविस्तृतिः । प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥२७॥ सार्धभागेन संछा स्यात् सार्धभागस्तु योऽपरः(?) । छा(योध)त्रयं सकण्ठं स्यात् तेन सामलसारकम् ॥ २८ ॥ 7. 'री' ख. ग. पाठः । २. 'तु', ३. 'छा' क. पाठः । ४. 'स्त' ख. ग. पाठः। ५. 'वृत्तसमु', ६. 'स्तम्भा स्यात् ' ख, पाठः । ७, 'धु' क. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy