________________
रुचकादिप्रासादलक्षणं नामैकोनपश्चाशोऽध्यायः ।
२५७ आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः । सुरोशिने च विश्वेशो विमानानि यथाक्रमम् ॥४॥ बहन्यन्यानि चैवं स सूर्यादीनामकल्पयत् ।। विशेषाय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥ ५ ॥ प्रासादांश्च तदाकाराञ् शिलापक्केष्टकादिभिः । नगराणामलङ्कारहेतवे समकल्पयत् ।। ६ ।। . वैराज चतुरश्रं स्याद् वृत्तं कैलाससंज्ञितम् । चतुरश्रायताकारं विमान पुष्पकं भवेत् ॥ ७॥ वृत्तायतं च मणिकमष्टाभि स्यात त्रिविष्टपम् । तद्भेदाञ् श्रीमतोऽन्यांश्च विविधानसृजत् प्रभुः ॥ ८ ॥ ये यत्र विहिता भेदाः पूर्व कमलयोनिना । सर्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥ ९ ॥ रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः । भद्रः श्रीकूट उष्णीपः शालाक्षो गजयूथपः ॥१०॥ नन्धावर्तोऽवतंसाहः स्वस्तिकः क्षितिभूपणः । भूजयो विजयो । नन्दी श्रीतरुः प्रमदाप्रियः ।। ११ ।। व्यामिश्री हस्तिजातीयः कुवेरो वसुधाधरः। सर्वभद्रो विमानाख्यो मुक्तकोणश्च नामतः ॥ १२ ॥ चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः। वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि ॥ १३ ॥ वलयो दुन्दुभिः प्रान्तः पद्मः कान्तश्चतुर्मुखः । माण्डूकाख्योऽथ कूर्मश्च तालीगृह उलूपिकः ।। १४ ॥ इति वृत्ताः समासेन प्रासादा दश कीर्तिताः । चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि नामतः ॥ १५ ॥
१. 'पाकेर्यय' क, षायद्यथो' ख. ग. पाटः 1 २. 'ष्ट दारुभिः ' ख. ग. पाठः । ३. 'शोऽथ ग' क, पाठः । ४. 'या' क. ख, ग, पाठः । ५. 'मत्त: प्र' ग. पाटः । ६. 'नाको' क. स्त्र. ग. पाठः । ७. 'मान्द्रका' क, 'मदूका ख. ग. पाठः।
शालाख्य इति लक्षणे पाट: लक्षणे तु नन्द इति पठ्यते ।
"Aho Shrut Gyanam"