________________
समराङ्गणसूत्रधारे अतिस्थूलेन इस्वेन शरीरेण यथा नरः । विरूपो दुर्बलश्चैव तथा द्रव्येण मन्दिरम् ॥ १०९॥ जीर्ण घुण(कृ?क्ष)तं मिश्रं हीनं वर्क विधिच्युतम् । चण्डं तुण्डं वक्रकोणं सन्धिविद्धाल्पमूलके ॥ ११० ।। बज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत् । भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥ १११ ॥ पातितान् वर्जयेद् वृक्षान् द्विपाश्वाग्निजलानिलैः। प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ।। ११२ ।। मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान् ।। चतुष्पत्रिकमहानदीसङ्गममार्गजान् ॥ ११३ ॥ देवतायतनेजातानूवंशुष्कानं क्षतच्छदान् । वल्लीपिनद्धान् सुषिरकोटरग्रन्थिसङ्कुलान् ।। ११४ ।। याम्यापराशापतितांस्त्यजेत् कण्टकिनोऽपिच । कपित्थोदुम्बराश्वत्थशिरीषवटचम्पकान् ॥ ११५ ।। कोविदारधवारिष्टश्लेष्मातकविभीतकान् । किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ।। ११६ ।। मर्माणि यत्र पीड्यन्ते द्वारैभित्तिभिरेव वा ।। दारियं कुलहानि वा गृहिणस्तत्र निर्दिशेत् ॥ ११७ ॥ स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम् । साहेबन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥११८॥ मर्मस्थानस्थितैः कायैर्भर्तुः कायो निपीड्यते । मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥ ११९ ॥ गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः । कापिच्छकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ।। १२० ॥ षडदारुकान्यनुसरागवाक्षालोकनानि च । मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥ १२१ ॥ स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः । वातायनै गदन्तैौरमध्ये निपीडिते ॥ १२२ ॥ ., 'गु' क. पाठः । २. 'ञ्छदावृतान्' ख. ग. पाठः।
"Aho Shrut Gyanam"