SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । तुला उपतुला वास्युर्द्वारि तिर्यग् यदा कृताः । दारिद्र्यव्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥ ९६ ॥ अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे । वित्तायुषस्तदाल्पत्वमनारोग्यं च जायते ॥ ९७ ॥ उदुम्बरे (वि) निहिता (नि) ललाटी नाम सा तुला | दूषणं मरणं वापि कन्यानां विदधाति सा ।। ९८ ॥ उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि । तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥ ९९ ॥ तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी । वसतो व्यसनं कुर्यात् कुटुम्बस्यासुखं च सा ॥ १०० ॥ यदि भारतुलैकाप मध्ये विद्धा कथञ्चन । तदा वराङ्गं भज्येत धनं चं परिहीयते ।। १०१ ॥ भित्तिभेदो न कर्तव्यस्तुला ग्रैरखिलैरपि । कुर्याद् ब्रह्मपदन्यस्तो भारपट्टः कुलक्षयम् ।। १०२ ।। अयुक्तयोर्युक्तयोर्वा सन्धिश्वे भारपट्ट । सन्धौ स्यात् तत् सुतो ज्येष्ठः कर्तुश्चापि विनश्यति ॥ १०३ ॥ अनुवंशं न भुञ्जीत न शयीत कदाचन । भुञ्जानस्यार्थनाशः स्याच्छयानस्य महारुजः ।। १०४ ।। नाशोऽनुवंशं रोगाः स्युस्तिर्यक्स्थे रक्षसो भयम् । शयनागारविन्यस्ते मरणं नागदन्तके ।। १०५ ॥ कर्णौवात् (१) पक्षिराङ्घण्टाध्वजच्छत्र कुमारकान् । सिंहकर्णकपोतालिं गृहेषु परिवर्जयेत् ॥ १०६ ॥ इन्द्रकील शुकं तुम्बीर्धवंशं च वेश्मनि । न कुर्यात् तत्र विहिताः सर्वदोषावहा यतः ॥ १०७ ॥ अतिक्षिप्रचिरोत्पन्नं कृशद्रव्यमपोहितम् । अप्रतिष्ठित संस्थानं गृहं नमति पञ्चधा ॥ १०८ ॥ ३'र्साख पाठः । $ गाः क. पाठ १. 'भल्ला' ख. पाठः । २. ४. 'मूर्ख', ५. पाह ख. ग. पाठः । " Aho Shrut Gyanam" २०५३
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy