________________
२५२
समराङ्गणसूत्रधारे प्रवासो भृत्यजो द्वेषो विद्ध चत्वररथ्यया । नाशं द्रव्यं ध्वजाविद्धं वृक्षेण शिशुदूपकम् ।। ८३ ।। पङ्कविहे भवेच्छोकः सलिलस्राविणि व्ययः । कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥ ८४ ॥ स्तम्भन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः । मानादभ्यधिके द्वारे राजतो जायते भयम् ।। ८५ ।। व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत् ।। व्याधयः श्वभ्रविद्धन धनस्य च परिक्षयः ।। ८६ ।। देवध्वजेन बन्धः स्यात् सभयैश्वर्यसंक्षयः । सन्निपातभयं वाप्या तुल्या दृष्टत्वमाकृते(?) ।। ८७ ॥ हृद्रुक् कुलालचक्रेण दारियं वारिणा भवेत् । व्याधिरु किचकूटेन आपाकेन (१) सुतक्षयः॥ ८८ ॥ निश्च?स्स्व)तोदूखलेन स्याच्छिलया चाश्मरी भवेत् । तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥ ८९ ॥ दारिय छायया विद्धे भवेद् द्वारे कुटुम्बिनः । स्थलस्यन्दनवल्मीकैर्विदेशगमनं भवेत् ।। ९० ।। कृशं विकृतमत्युचं करालं शिथिलं पृथु । वर्क विशालमुत्तानं (शूरस्थूलाग्रं हैस्वकुक्षिकम् ।। ९१ ।। स्वपादचलितं इस्वं हीनकर्ण मुखानतम् । पाश्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥ ९२ ।। तत् करोति क्षयं घोरं विनाशं स्वामिसम्पदः । वसतां कलहं नित्यमतस्तत् परिवर्जयेत् ॥ ९३ ॥ अन्ताराद् बहिरं नोच्चं कुर्यान्न सङ्कटम् । उच्चं विसङ्कटं वापि तच्छिवाय न जायते ।। ९४ ।। पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात् कथञ्चन ।
कतुस्तदा विनाशः स्यात् कुलस्य च परिक्षयः ॥ ९५॥ १. 'जा दोषा वि', २. 'श' ख, ग. पाठः । ३. 'द्र' ख, 'द्रष्टत्व' ग. पाठः। ४. 'क्तर', ५. 'श्चि' क. पाठः । ६. 'लम्बकुः' ख. पाठः ।
कन्दकूटकमिति उपरि बक्ष्यते ।
"Aho Shrut Gyanam