________________
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ।
नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः । द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥ ७० ॥ इतिहासपुराणोक्तं वृत्तान्तमतिरूपकम् । निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥ ७१ ॥ यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च । भीषणानि च यानि स्युर्न कुर्यात् तानि वेश्मसु ॥ ७२ ॥ स्वयमुद्धाटितं द्वारमुच्चाटनकरं भवेत् । धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् || ७३ || स्वयं यत् पिहितं द्वारं तद् भवेद् बहुदुःखदम् । सशब्दं भयकृत् पादशीतलं गर्भपातनम् ॥ ७४ ॥ द्रव्यं नाधोमुखं कार्य प्रत्यग्याम्याननं नच | पश्चिमाग्रे परिक्लेशो दक्षिणाग्रे तु शून्यता ॥ ७५ ॥ स्तम्भद्वारं च भित्तिं च विपरीतं न कारयेत् । अमीषां वैपरीत्येन दोषाः स्युर्बहवो नृणाम् ॥ ७६ ॥ मूलसूत्रानुसारेण कर्तव्या भूमिकोपरि । उपर्युपरि यद वेश्मसमं संतापकारकम् ७७ ॥ अधोभूमौ क्षणा ये स्युस्तत्समांश्रोर्श्वभूमिषु । परित्यजन्नपहितों (?) न कुर्वीत यथोत्तरम् ॥ ७८ ॥ शाला निम्ना भवेद् यस्मिन्नलिन्दस्त्वधिको भवेत् । निधनं जायते तत्र सदा शोकभयानि च ॥ ७९ ॥ मूलद्वारानुसारेण द्वाराण्युपरिभूमिषु । कुर्याद् भयप्रदानि स्युर्विहितान्यन्यथा पुनः || ८० || क्षुद्भयप्रदमाध्मा (नं? तं) कुब्जं कुलविनाशनम् । अत्यर्थ पीडितं पीडां करोत्यन्तनतं क्षयम् ॥ ८१ ॥ प्रवास बाह्यविनते दिग्भ्रान्ते दस्युतो भयम् । मूलद्वारं क्षयं कुर्याद विद्धं द्वारान्तरेण यत् ॥ ८२ ॥
१. 'तां' क पाठः । २. 'समस्तं ता' ख. ग. पाठः । ३. 'तू' ग. पाठः ।
४. ' ताः ' ख, ग, पाठः । ५. 'न' क, पाठः । ६. 'न्तं क. ग. पाठः ।
२५१
" Aho Shrut Gyanam";