________________
२४८
समराङ्गणसूत्रधारे
वासवत्यल्पवान्यवः ।
अल्पमत्रो गृही स्याद् वाल्पवित्तो जीयेत स्त्रीभिः पीडयेत वामयैः ॥ ३० ॥ sarasvatतु विदिता पत्र वै । तस्मिन् निवसतां पुंसां निचितः स्पा धनक्षयः ॥ ३१ ॥
मूषास्वस्थानयुक्तायु में इति स्मृतः । प्राोति तत्र निवसत् मृत्युं दुःखं सरोगताम् ॥ ३२ ॥ उदग्दक्षिणशालासु पुर्वागतासु च । अन्यथा वा स्थितं द्वारं नवन्धनकारकम् ॥ ३३ ॥ भूपागतान् भ्रमान् कुर्यान शालां प्रतिभेदयेत् । भ्रममा शालासु विषयन्ते कुनिः ॥ ३४ ॥ शालादो भवेद् यत्र पृष्ठ पार्श्वो वा । धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् || ३५ || यत्र प्रत्यङ्मुखे शाले गृहे तत् स्वाद विकोकिलम् । आयुचतुष्पदं धान्यं वसतां तत्र नश्यति || ३६ || सीमाशालाप्रभिन्नस्त्र वासादस्य गुहस्य च । अस्थिरा जायते ऋद्धिः स्थितित्र न भवेचिरम् || ३७ ॥ सर्वदोषकरी ज्ञेया गर्भे चन्द्रावलोकिता | मूषां विना विनाशाय कायच्छियै गवाक्षकः || ३८ ॥ या गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते । दारिद्र्यं जायते भर्तुस्तदानीमतिदुस्सहम् ॥ ३९ ॥ गर्भादुभयतो गण्डौ कक्षे स्तः कर्णभित्तिगे । दक्षिणोत्तरयोः कुक्षी पृष्ठतः पृमादिशेत् ॥ ४० ॥ स्थापितद्वारसंरोधे गृहिणो जायतेरी । द्वारे तु विहिते तस्मिन्नर्थस्तस्य जायते ॥ ४१ ॥ पूर्वद्वारनिरोधं तु नवमान कदाचन (2) श्रोत्ररोधेऽश्मरीदोषः कृतोत्रे म्यता (?) ।। ४२ ।।
१. 'थ' ग. पाठः । ९. 'कना' व. रा. पालः । ३.
४. 'न्य' रा. पाठ: । 'पता' स. पाठ: )
"Aho Shrut Gyanam"
C
" क्षा क. पाठः ।