________________
तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः । २४३ . स्नातत्रिकालशुद्धात्मा सोपवासो जितेन्द्रियः। देवपूजार्चनरतो नित्यं दानपरः शुचिः ।। २५ ॥ यवानमायभोजी च नित्यं होमपरायणः । गुरुविप्ररतश्चैव श्वेतमाल्याम्बरस्तथा ॥ २६ ॥ गृही सगृहिणीकस्तु व्रतमेतत् समाचरेत् । श्वेतके पञ्चरात्रं च चित्रकण्ठे दशैव तत् ॥ २७ ॥ चित्रे पञ्चदशाहानि कृष्णे दिवसविंशतिः । व्रतस्थेन तु कतेव्यमग्निकार्य मनोरमम् ॥ २८ ॥ यथालाभं समादाय तस्य देहं सपिच्छकम् । निकृन्तेत् खण्डखण्डानि विभागाष्टशतानि तेम् ॥ २९ ॥ घृतप्लुतानि पुण्यानि मधुलाजान्वितानि च । पञ्चवारुणसंज्ञेन वह्निकार्ये कृतेऽक्षतैः ।। ३० ।। ततश्च मांसं जुहयाद्धव्यमात्रेण मन्त्रवित । हुते क्रव्ये ततः क्षीरं दधि मध्वाज्यमेव च ।। ३१ ।। संपूजयेद ग्रहान् सर्वान् ब्राह्मणान् वाचयेत् ततः। स्ववित्तपादं श्वेते तु विप्रेभ्यः प्रतिपादयेत् ।। ३२ ।। वित्ताध चित्रकण्ठे तु पाटोनं सर्वचित्रके कृष्णे सर्वेधनत्यागः कर्तव्यो ब्राह्मणांत पुनः ॥ ३३ ॥ एवं शान्तिर्भवेद् गेहे सर्वदोषक्षयाहा । महतीं श्रियमामोति धनलाभश्च जायते ।। ३४ ।। पुत्रैः पौद्धिमानोप्यनन्तामायुर्वीर्य प्राप्नुयात् संयंतात्मा ।
एतत् कृत्वा मुच्यते सर्वपापैौघैर्यद्वच्छारदः शीतरश्मिः ॥ ३५ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समगङ्गणसूत्रधारापरनानि वास्तुशास्त्रे तोरणभङ्गकपोतप्रवेशशान्तिको नाम षट्चत्वारिंशोऽध्यायः॥
१. 'था' ग. पाठः । २. 'तत् ' क, 'ते' ग. पाठः । ३. 'ताक्षतानि पुष्पाणि म' ख.ग. पाठः। ४. 'शान् पु', ५. '
शि६. 'पहः' क. पाठः। ७. 'यु' क. ग. पाठः।
"Aho Shrut Gyanam"