SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे दुर्गं तु षड़िधं प्रोक्तं राज्ञां तु विजिगीषताम् । अब्दुर्गं पङ्कदुर्गं वा वनदुर्गेरिने तथा ॥ ३९ ॥ पार्वतीयं महादुर्गमिति कल्प्यानि पार्थिवैः । सर्वेषामेव दुर्गाणां पार्वतीयं प्रशस्यते ।। ४० ।। दुर्गस्थानविभागोऽत्र पोशाख्येन कीर्तितः । मध्ये तु ब्रह्मणः स्थानमसम्वायं विधीयते ॥ ४१ ॥ ब्रह्मस्थानं समारभ्य हर्म्यं पञ्चशयाः स्मृताः । उपरध्या त्रिस्ता तु शेषास्तु द्विशयाः स्मृताः ॥ ४२ ॥ सन्निकृष्टा विधातव्या दुर्गार्ग) रथ्या समन्ततः । द्वारं रथ्याप्रमाणेन कार्य नात्यन्तमुच्छ्रितम् ॥ ४३ ॥ परचक्रसमं वाधं (?) सुरक्षं तत् सदा भवेत् । दुर्गेश्वरगृहस्थानं ब्रह्मणः परितो भवेत् ॥ ४४ ॥ वैवस्वतेऽथवार्यम्णे मैत्रे पृथ्वीधरेऽपि वा । यथा पुरे पुरा प्रोक्तं स्थानं दुर्गेऽपि तत् तथा ॥ ४५ ॥ वीराः शुभा हादोषाश्च भूमिपालस्य संगताः । धनुर्वेदविधिज्ञाश्च कृतास्त्राः शास्त्रपारगाः ।। ४६ ।। दुर्गे स्थाप्याः सुरूपाश्च बहवच वरस्त्रियः । अन्तःपुरं च कोशं च कुमारांचात्र वासयेत् ॥ ४७ ॥ एवं दुर्गविधानस्य समासोऽयमुदाहृतः । इत्यष्टाङ्गो वास्तुशास्त्रस्य सारः संक्षेपेण स्पष्टमस्माभिरुक्तः । यत्र ज्ञाते शिल्पिनंद वास्तुविद्यापाथोनार्थं सन्तरन्त्यप्रयासात् ॥ ४८ २ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ॥ २४० १. ' णो ग, पाठः । ५. वृद्धास्तु वि' के. पाठः । २. '५', ३. 'गु', "Aho Shrut Gyanam" # 'स्व. ग. पाठः ।
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy