SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् ११० १११ विषयः सुसमापिते सति वास्तुनि फलम् बहुप्रकारेषु त्रिशालेषु निन्द्यौ प्रकारौ तत्रैव धन्यौ प्रकारौ तेषां चतुर्णा नामानि सिद्धार्थादीनां षण्णां द्विशालवेश्मनां स्वरूपं फलं च सप्तशालेषु मणिच्छन्दादीनां स्वरूपप्रकटनम् गृहसचट्टस्य स्वरूपं फलं च २१. द्वासप्ततित्रिशाललक्षणाध्याय मुख्यानां चतुणा त्रिशालानां नामानि लक्षणं फलं च अष्टादशानां हिरण्यनामभेदानां संज्ञा: तत्रालयानां सुक्षेत्रचुल्लीपक्षनभेदानां पृथक्पृथङ नामनिर्देशः हिरण्यनामभेदेषु जाम्बूनदहिरण्यरुक्म हेमसंज्ञितानां लक्षणम् अवशिष्टानां कनकादीनां लक्षणम् सुक्षेत्रभेदानां नागादीनां लक्षणम् चुल्लीभेदानां भुजङ्गमादीनां लक्षणम् पक्षमभेदानां राक्षसादीनां लक्षणम् पञ्चभद्रकस्वरूपम् ___२२. द्विशालगृहलक्षणाध्यायो द्वाविंशः - द्विशालगृहेषु मुख्यानां षण्णां सिद्धार्थादीनां लक्षणम् ... तेषु प्रत्येकमेकादशधा भिन्नानां सिद्धार्थयम सूर्यदण्डवाताख्यानां, चतुर्धा भिन्नयोश्शुलीकाचयोश्च संज्ञाः सिद्धार्थभेदानां वसुधारादीनां, यमसूर्यभेदानां संहारादीनां च लक्षणम् दण्डगृहभेदानां प्रचण्डादीनां, वातभेदानां । मरुदादीनां, चुलीभेदस्य रोगाख्यस्य च लक्षणम् अवशिष्टानां चुलीभेदानां, काचभेदान छलादीनां च लक्षणम् ११४ ११७ ... १२० १२१ "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy