________________
पृष्ठम्
११०
१११
विषयः सुसमापिते सति वास्तुनि फलम् बहुप्रकारेषु त्रिशालेषु निन्द्यौ प्रकारौ तत्रैव धन्यौ प्रकारौ तेषां चतुर्णा नामानि सिद्धार्थादीनां षण्णां द्विशालवेश्मनां स्वरूपं फलं च सप्तशालेषु मणिच्छन्दादीनां स्वरूपप्रकटनम् गृहसचट्टस्य स्वरूपं फलं च
२१. द्वासप्ततित्रिशाललक्षणाध्याय मुख्यानां चतुणा त्रिशालानां नामानि लक्षणं फलं च अष्टादशानां हिरण्यनामभेदानां संज्ञा: तत्रालयानां सुक्षेत्रचुल्लीपक्षनभेदानां
पृथक्पृथङ नामनिर्देशः हिरण्यनामभेदेषु जाम्बूनदहिरण्यरुक्म
हेमसंज्ञितानां लक्षणम् अवशिष्टानां कनकादीनां लक्षणम् सुक्षेत्रभेदानां नागादीनां लक्षणम् चुल्लीभेदानां भुजङ्गमादीनां लक्षणम् पक्षमभेदानां राक्षसादीनां लक्षणम् पञ्चभद्रकस्वरूपम्
___२२. द्विशालगृहलक्षणाध्यायो द्वाविंशः - द्विशालगृहेषु मुख्यानां षण्णां सिद्धार्थादीनां लक्षणम् ... तेषु प्रत्येकमेकादशधा भिन्नानां सिद्धार्थयम
सूर्यदण्डवाताख्यानां, चतुर्धा भिन्नयोश्शुलीकाचयोश्च संज्ञाः सिद्धार्थभेदानां वसुधारादीनां, यमसूर्यभेदानां
संहारादीनां च लक्षणम् दण्डगृहभेदानां प्रचण्डादीनां, वातभेदानां ।
मरुदादीनां, चुलीभेदस्य रोगाख्यस्य च लक्षणम् अवशिष्टानां चुलीभेदानां, काचभेदान
छलादीनां च लक्षणम्
११४
११७
...
१२०
१२१
"Aho Shrut.Gyanam"