SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 15 विषयः २३. एकशाललक्षणाध्यायत्रयोविंशःएकशालेष्वलिन्दप्रस्तारः षोडशानां ध्रुवाद्याख्यानामेकशालभेदानां निर्देशदि ... एष्वेव भेदेष्वलिन्दविन्यासवैचित्र्येण निप्पन्नानां रम्यनन्दश्रीधरमुदिताख्यानामन्येषा मेकशालविशेषाणां लक्षणं फलं च तादृशानामेव वर्धमानाद्याख्यानां लक्षणं फलं च पूर्वमुक्तेषु ध्रुवादिषु षोडशवेश्ममु पदारुकल्पनया रूपान्तरं प्राप्तानामन्येषां षोडशगृहभेदानां संज्ञाः एषामेव भेदानां शालापुरतो विन्यस्तैः षडदारुभिरुत्प नानां षोडशगृहभेदानां संज्ञाः शालामध्यविन्यस्तैः षड्दारुभिरेतेभ्य उत्पन्नानां षोडशगृहभेदानां संज्ञाः शालान्तविन्यस्तषड्दादिभिः प्रकारान्तरमाप न्नानामपरेषां षोडशवेश्मनां संज्ञाः अनन्तरोक्तेषु गृहेषु प्रत्येकं चतुर्दिक्षु अलि. न्दपरिष्कारेण प्रसूतानां षोडशगृहाणां संज्ञाः एवं भेदप्रभेदैर्वर्धितानामेकशालानामाहत्य सङ्ख्याकथनं ... सिद्धार्थस्थितयोर्हस्तिनीमहिप्याख्ययोः, दण्डगृहस्थितयोर्गावीछगल्याख्ययोश्च शालयोर्यथायथं मेलनेनात्र संभूतानां चतुर्णां गृहविशेषाणां । संज्ञाः फलं च २४. द्वारपीठभित्तिमानाद्यध्यायश्चतुर्विंशः --- हलकाख्यानां पञ्चदशगृहाणां संज्ञाविशेषाः लक्षणं फलं च ... प्रकृताध्याय एवोपरि वक्ष्यमाणानां विषयाणां सङ्ग्रहः ... पञ्चानां वर्गाधिपानां स्वरूपकथनम् तत्र सामान्यतो भित्त्यलिन्दपीठद्वारोच्छायादीनां __ प्रमाणप्रदर्शनम् भद्रनन्दपीठसौरभपुष्कराख्यानां चतुर्णी गृहविशेषाणां लक्षणं फलं च १२५ १२६ १२७ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy