________________
18
पृष्ठम्
A
विषयः अष्टानामेकभद्रगृहभेदानां नामानि अष्टाविंशतिभेदानां द्विभद्रगृहाणां नामानि षट्पञ्चाशतस्त्रिभद्राणां नामानि ... सप्ततेश्चतुर्भद्राणां नामानि ... षट्पञ्चाशः पञ्चभद्राणां नामानि अष्टाविंशतेः षड्भद्रभेदानां नामानि अष्टानां सप्तमद्राणां नानानि अष्टमद्वस्य नाम एषु मूषाविन्यासक्रमः उक्तानामेकभद्रादीनां सर्वेषां
चतुश्शालभेदानां पिण्डीकृता सङ्ख्या क्वचित् कचिद गृहविशेषेषु मूषायकोसिम.
योर्यसनक्रमादिकम् अथ एकभद्रभेदेषु प्रायःयतादिषु मूपास्थितिः तेषां प्रत्येकं फलप्रदर्शनम् द्विभद्रभेदेषु ईरादिषु मूषास्थितिः ... त्रिभद्रभेदेषु ऐन्द्रादिषु मूषास्थितिः चतुर्भद्रभेदेषु कृतादिषु मूषास्थितिः पञ्चभद्रभेदेषु कानलादिपु मूषास्थितिः घडभद्रभेदेषु किन्नरादिषु मूषास्थितिः सप्तभद्रभेदेषु भाण्डीरादिषु मूषास्थितिः अष्टभद्रे सर्वतोभद्राख्ये मूषास्थितिः
२०. निनोच्चादिफलाध्यायो विंशः --- अग्रपृष्टशब्दयोः परिभाषा द्रव्यायामादिभिः शालाया आधिक्ये फलम् ... गृह मेर्वा मदक्षिणादिभागेषु निनोन्नतत्वे फलम् सच्छत्रादिकं चतुर्विधं गृहं, तल्लक्षणं च गृहस्य मुखादिमागेवलिन्दकल्पना, तत्फलं च तत्रैव हलकालिन्दकल्पना, तत्फलं च
९८-१०० १०१-१०५ .०५.१०७
"Aho Shrut Gyanam"