________________
द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः ।
२३१ यूपोच्छ्रायमिव ब्रूयाद् दारूणामपि चोच्छ्रयम् । भङ्गेन भङ्गो नि(दि?)श्यः समाधिश्च समाधिना ।। ४ ।। नवकर्मणि यत् स्निग्धं सुगन्धि प्रियदर्शनम् । गम्येहरं(?) मनुष्याणां धन्यं तदभिनिर्दिशेत् ॥ ५ ॥ पुरं वा यदि वा ग्रामो गृहं वा यदि निष्प्रभम् । आयासबहुलं तद्धि तादृशैलक्षणैभवेत् ॥ ६ ॥ परिध्वस्तोपमं रूक्षं नवकर्मणि यद् भवेत् ।। भ्रमं रोगं च शोकं च तस्मिन् वेश्मनि निर्दिशेत् ।। ७ ।। जनेन च यदाकीर्ण निश्छायमिव ल(क्ष?क्ष्य)ते । कुटुम्बी तत्र पण्मासान् नात्र जीवेन्न संशयः ॥ ८ ॥ यच्छ्न्य मप्यशून्याभं वेश्म वा यदि वा पुरम् । सवेकामगुणयुक्तं ध(न?न्यं) तदभिनिर्दिशेत् ॥ ९ ॥ पूर्वो नगरभागश्चेद रम्यः स्यात् प्रियदर्शनः ।। प्रियभार्या मनःस्वास्थ्यं धनं धान्यं च भूपतेः ॥ १० ॥ प्रर्वदक्षिणभागश्त पुरस्य प्रियदर्शनः । महद् यशस्तदाप्नोति राजा हेम च पुष्कलम् ॥ ११ ॥ पुरस्य दक्षिणो भागो यदा रम्यस्तदा भवेत् ।। राज्ञः सेनापतिप्राप्तिधनं धान्यं च पुष्कलम् ।। १२ ।। रमणीयो यदा भागः पुरदक्षिणपश्चिमः । अर्थसंपत् तदा राज्ञः प्रजाद्धिश्च जायते ॥ १३ ॥ पुरपश्चिममागेन रमणीयेन पार्थिवः । पुत्रवान्धवधान्याव्यः संग्रामोन्युन्नतिं पराम् ॥ १४ ॥ पश्चिमोत्तरभागे तु रमणीये नराधिपः । प्रेष्यैः पुत्रैवाइनैश्च वृद्धिमत्युत्तरोत्तराम् ॥ १५ ॥ उत्तरे रमणीये तु पुरभागे नरेश्वरः । शत्रून् विजयते सर्वान् वर्धते च पुरोहितः ।। १६ ।।
१. 'य', २. 'वान् धनवानाम्यः: ख. ग. पाठः । ३. 'ति नरोत्तमः ।' क, 'न्युत्तरोत्तरः' ख. पाट ।
"Aho Shrut Gyanam"