SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २२६ समराङ्गणसूत्रधारे आरण्यैः शकुनैरेतत् स्यद् वर्षाद् धर्षणे फलम् । यूनां च जायते मृत्युमेध्वासङ्गे धनक्षयः ॥ १७॥ दुःस्वप्नदर्शनं घूके बालानां मरणं तथा । त्रस्तभीते निलीने तु राजा शून्यं हरेद् गृहम् ।। १८ ॥ यदा त्वग्रे प्रदृश्येत धूम्रः कर्णगतोऽपि वा । अग्निर्दहति तत् क्षिप्रं विद्युद् वा हन्ति मन्दिरम् ॥ १९ ।। यत्रारोहति गृध्रस्तद् द्विजाघिस्पृष्टमाचरेत् । कृत्वा हलशतैः कृष्टं ततो बीजानि वापयेत् ॥ २० ॥ गावश्चात्र प्रदुधेरञ् शान्तिकानि च कारयेत् । मेघेऽभिदृष्टे भूयोऽपि तत्र कुर्वीत मन्दिरम् ।। २१ ॥ येषु येषु गृहाङ्गेषु मधुनः सञ्चयो भवेत् । तस्याङ्गस्य वधं ब्रूयात् प्रेपिण्यां चाप्युपद्रवम् ॥ २२ ।। तस्माद्धेतोः शिखाग्रेषु मुकुटान् प्रणिधापयेत् । यावन्न रोपयेत् सौम्यं तावद् रक्षेत् समन्ततः ।। २३ ।। अभिलीनं तु शकुनैनहि किञ्चित् प्रशस्यते । तस्मात् प्रयत्नतो रक्षेदुत्पातात् प्रागुदीरितात् ।। २४ ॥ भने गृहाणां दारूणां शान्तिहोमोऽथ कथ्यते । इन्द्रकीलो महाकूटः पृष्ठवंशोत्तरौ धेरौ ।। २५ ॥ प्रग्रहो(?)ऽलिन्दपादों वा स्वामिन घ्नन्त्युपद्रवाः । तुलास्थपत्यः(१) कूटं वा वेदिका कर्णपालिका ।। २६ ॥ नेत्रं कपोतपालिश्च हनप्रविष्टं कुम्बिनी(?) । अन्वग्राः पक्षि?क्ष)वंशाश्च मल्लकाः सकुमारकाः ।। २७ ॥ गोपानस्यो मृगाल्यश्च स्थपिताः स्वकुमारिकाः(?) । परिघा द्वारपक्षाश्च भ्रातरं नन्त्युपद्रवाः ।। २८ ।। १. 'नृणां च ग. पाठः। २. 'ह्नि' क. पाठः । ३. 'क्षेत् प्रातान्', ४. 'दाहृतात् ।' ख. ग. पाठः । ५. 'व', ६. 'काः', ७. 'रि' व. ग. पाठः । ८. 'ट' क. पाठः । ९. 'यय' म्व, ग. पात। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy