________________
वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः । २१३ अथ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः ।
इदानीमभिधास्यामो वास्तुसंस्थानमातृकाम् । निवासहेतवे सम्यक सर्वकोपजीविनाम् ॥ १।। चतुरश्रं समं * साचि दीर्घ तृत्तं च शम्बुकम् । शकटाक्षभगादर्शवत्रकन्याकृतीनि च(?) ।। २ ।। छिन्नकण विकर्ण च शहामं क्षुरसन्निभम् । शक्त्याननं कूर्मपृष्ठं सदंशं व्यजनाकृति ॥३॥ शरावस्वस्तिकाकार मृदङ्गपणवोपमम् । विशर्कर कवन्धाभ यवमध्यसमाकृति ।। ४ ।। उत्सङ्ग(राग)जदन्ताभे तथा परशुसन्निभम् । विस्रावितं च श्वनं च । प्रलम्बं च विवाहिकम् ॥ ५ ॥ त्रिकुष्टं पञ्चकुष्टं च परिच्छिन्ने तथापरम् । दिकस्वस्तिकाभं श्रीवृक्ष वर्धमानसमाननम् ।। ६ ॥ एणीपदं नरपदं चत्वारिंशत् समासतः । क्षेत्राण्युक्तान्यथाhषां विनियोगो विधीयते ॥ ७॥ चतुझे समे राजा शय्याकारे पुरोहिताः । दीर्षे कुमारकाः सेनापतिदेतायते वसेत् ॥ ८॥ वसे युः शम्बुकाकारे सर्वे वाहाः सुखार्थिनः । अन्तःपुरं सब समे वाणिजाः शकटाकृती ॥ ९ ॥ वेश्यास्तु भगसंस्थाने दर्पणाभे सुवर्णकृत। संस्थानतो वज्रसमे जना नगरगोष्ठिकाः ॥ १० ॥ वसेयुः। शकसंस्थाने क्षेत्रे पुत्राभिलाषिणः ।। छिन्नकणे महामात्रा विकणे मृगलुब्धकाः ॥ ११ ॥ शङ्खामे चैकदृश्यानो गणाचार्याः क्षुरोपमे । व्र(ताजा)ध्यक्षः शक्तिमुखे कूर्मपृष्ठे तु मालिकाः ॥ १२ ॥ ५. संथातं, २. संक्षामनं', ३. 'व' ख. ग. पाठः । * पूर्वाभ्यायोपान्तिमश्लोकादारभ्या चत्वारिंशाध्यायावसानात् क. पाठो लुसः, ख, गयोबलिनिपोमेसिनमा विनियोग प्रमानिक समस्यने । पपी विणिका
"Aho Shrut.Gyanam"