________________
समराङ्गणसूत्रधारे तदा पुत्रवधं विद्याच्छिन्नं स्वस्वामिमृत्यवे । तस्माद् यत्नः प्रकर्तव्यो यावत् मुत्रं प्रसार्यते ॥ ७१ ॥ चतुर्णामपि बाहूनां पोषं(?)छिन्नं न दुष्यति । मूत्रं प्रसार्य वितरेचरून् पूर्व प्रकल्पितान् ।। ७२ ॥ स्वेषु स्वेषु ततः स्थानेष्वनेन विधिना बुधः । शङ्कुस्थानेषु दातव्याः सिताद्याथरवः क्रमात् ॥ ७३ ।। प्रारदक्षिणस्या विदिशा मन्त्रं चमं हृदा जपेत् । मारुतानां च सर्वेषां मानवानां तथैव च ॥ ७४ ।। बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम् । रक्तं बलिमुपादाय नेऋत्यभिमुखस्तथा ।। ७५ ॥ नैर्ऋत्यधिपतिश्चैव नैर्ऋत्यां ये च राक्षसाः। वलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ।। ७६ ।। कृष्णं वलिमुपादाय गत्वा च दिशमानिलीम् । नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ।। ७७ ।। बलिं तेषु प्रयच्छामि कृष्णमोदनमुत्तमम् । बलिमुदधृत्य हारिद्रमैशानीमाश्रयन् दिशम् ।। ७८ ।। नमो रुद्रेषु सर्वेषु ये चान्ये तान् समाश्रिताः। प्रयच्छामि बलिं तेषां हारिद्रौदनमुत्तमम् ।। ७९ ॥ एवमेतान् बलीन् सर्वान् यथावत् प्रतिपादयेत् । ततः कुम्भोदकं पुण्यं साम्ना दिव्येन मन्त्रयेत् ॥ ८० ॥ वामदेव्येन कुर्वीत मोक्षणं तेन वास्तुनः । दुमा विप्रादीनामिति निगदिताः शन्कुघटने फलं यच्छङ्कोच स्फुटमिह निमित्तानि बहुशः । तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं वलिः कीलेषूक्तस्त्रिदशपरितोषाय विधिवत् ।। ८१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे
कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः ॥
निक. पाहा ।
१. 'रयेत् ' क पाठः। २. 'नून. ग. पात दिपा. पाता।
"Aho Shrut Gyanam"