________________
२०८
समराङ्गणसूत्रधारे
तस्या मध्ये प्रतिष्ठाप्यः कुम्भो हैमोऽथ राजतः । ताम्रको मृन्मयो वापि पूर्वालाभे परः परः || २० || अकालमूलः सोऽव्यङ्गो जलपूर्णः स्वलङ्कृतः । मणिरत्नप्रवालैश्च स्वर्णरूप्येण गर्भितः ॥ २१ ॥ प्रतिष्ठा (प्या ?योs) क्षतै: पुष्पफलवीजसमन्वितः । श्वेतेन चन्दनेनैनं चर्चयित्वा समन्ततः ।। २२ ।। तस्योपरिष्टाद् विन्यस्येत् क्षीरवृक्षस्य पल्लवम् । सुगन्धिनार्थ धूपेन धूपयित्वा चतुर्दिशम् || २३ || वेष्टयेदहतेनैनं शुक्रवस्त्रेण सर्वतः । वास्तुमध्ये यतो ब्रह्मा कुम्भरू (पं पः ) स तिष्ठति ॥ २४ ॥ कुम्भस्योत्तरभागे तु कीलकान् स्थापयेद् बुधः । ataragr परीक्षेत स्थापयेच्च यथाविधि ॥ २५ ॥ श्वेतचन्दनलिप्तास्ताञ् श्वेतपुष्पैविभूषयेत् । सालक्तकान् सुरभिणा धूपेन च सुधूपितान् || २६ ॥ ऊर्णामयेन सूत्रेण त्रिवर्णेनाभिवेष्टयेत् । मधुसर्पिर्दधिक्षीरैर्मूलभागेषु लेपयेत् ॥ २७ ॥ अर्चयेत् परशुं सूत्रमष्ठीलादीनि सर्वतः । अथोपकरणान्यत्र धूपपुष्पाक्षतादिभिः || २८ || ततः पूर्वोत्तरे वास्तोर्भागे सप्तार्चिषः पदे । गोमयेन समालिसे कुशास्तरणमास्थितः ॥ २९ ॥ अग्निकार्यं प्रकुर्वीत पुरोधाः शान्तिमेव च । सांवत्सरः शुचिः स्नातः कृतस्नानः (?) समाहितः ॥ ३० ॥
शङ्कुना साधयेल्लग्नं सम्यक् टिकाथवा (१) । - रात्रिलग्नं तु नक्षत्रैर्मध्यास्तोदयसंश्रितैः ॥ ३१ ॥
१. 'च', २. ' यवीश्वेत ' ( १ ) ख. ग. पाठः । ३. ' तास्ते वे', ४. 'का:', ५. 'ताः क. पाठः । ६. 'ष्टीलावानि स्व. ग. पाठः । ७. 'रशुचिः ८. 'कुतसा ', ९. 'तं खादि' ख, ग, पाटः !
"Aho Shrut Gyanam"
26