________________
कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । एवं संसाधयेल्लग्नं यदीच्छेत् सिद्धिमात्मनः । पूजया तुष्टिकारिण्या पूजयेच्च पुरोहितम् ॥ ३२ ॥ अभ्यर्चिते यतस्तस्मिन् ब्रह्मा भवति पूजितः । सांवत्सरस्य कर्तव्या ततः पूजा यथाविधि ।। ३३ ।। सांवत्सरेऽर्चिते यस्मात् पूजितः स्याद् बृहस्पतिः । स्थपतिं पूजयेत् पश्चात् त्वष्टतुष्टिचिकीर्षया ॥ ३४ ॥ तदधीनं यतः कर्म शुभं वा यदि वाशुभम् । श्वेतचन्दनदिग्धांस्ताञ् श्वेतपुष्पैश्च पूजितान् ॥ ३५ ॥ सदशैरहतैर्वस्त्रैरङ्गुलीयैः प्रपूजयेत् । परिकर्मकरा ये च तान् यथाशक्ति पूजयेत् ॥ ३६॥ हेम्ना वस्त्रादिदानेश्च वाग्मिर्वा परितोषयेत् । यथा सुमनसस्ते स्युस्तथा कर्तव्यमादरात् ।। ३७ ॥ ततः स्थपतिराचम्य बलिकर्म समाचरेत् । सूत्रपाते बलिं धीमान सार्वभौतिकमाचरेत् ॥३८॥ तस्यालाभे बलिः कार्यो यो भवेत् सोभिधीयते । विदधीत चरूञ् श्वेतरक्तपीतासितान् पृथक् ॥ ३९ ॥ पायसं कसरं क्षीरं निष्पावाञ् श्वेतमोदनम् । पाविकादधिरूपांश्च पललोल्लापिकाघृतम् ॥ ४० ॥ दध्योदनं च संमिश्रं देवताभ्यो निवेदयेत् । तिलेघृतेन सहितैर्देवमग्निं च पूजयेत् ।। ४१ ॥ ततश्च पायसं दना ब्रह्मस्थाने निवेदयेत् । ततश्चानुक्रमेणैव देवताभ्यो बलिं हरेत् ॥ ४२ ॥ बलिकर्म यथान्यायं कृत्वा च द्विजराचनम् । स्वशाखीयाञ् शुचीन् प्राज्ञान् पूजयेद् दक्षिणाफलैः ॥ ४३ ॥ ओङ्कारस्वस्तिपुण्याहीतवादित्रनिस्वनैः । ततो विप्रैः सह स्वामी कुर्यात् तस्य प्रदक्षिणम् ॥ ४४ ॥ १. 'ये' व. ग. पाठः । २. 'त्रि' ख. पारः। ३. 'दध्यरू' ख. ग. पाठः । ४. 'भू' क. पाठः।
"Aho Shrut Gyanam"