________________
शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः ।
$ त्रैशोकौणसभा (सै ? रूयै ) स्ताः सामभिः से महात्रतैः । गायत्र्ष्णगनुष्टुभहत्या च यथाक्रमम् || ३८ ॥ चयान् समस्तांश्चिनुयाच्चतुरो विरमेत् ततः । ज्ञात्वा भित्तिप्रमाणं च चितेश्रयचतुष्टयम् || ३९ || समाप्यमादिकमैवं कनिष्ठं च यथोत्तरम् । प्रतिष्ठितास्ताः प्रथमं भूतले सुस्थिताः समाः ॥ ४० ॥ न चालयेच्चालने स्याद् गृहभर्तुर्महद् भयम् । कम्पने च भयं विद्यादेतासां स्थिरतां पुनः ॥ ४१ ॥ स्थपतेर्गृहभर्तुश्च मङ्गलं परमं विदुः । प्राग्दक्षिणायां चलने गृहभर्तुर्महद् भयम् ॥ ४२ ॥ भार्याविनाशनैर्ऋत्यां शून्यं (?) भीतिर्मरुद्दिशि । गुरो भयमैशान्यामपचारेऽपि तद् भवेत् ॥ ४३ ॥ • प्रथमं स्थापि (ते ? ताने) वं स्तम्भानपि न चालयेत् । नोद्धरेत मद्या विधिस्तुल्यो यतोऽनयोः ॥ ४४ ॥ विन्यासं प्रथमं तस्मात् कुर्यात् सम्यक् समाहितः । शिलानां स्थपतिस्तद्वत् स्तम्भानामपि सर्वथा ॥ ४५ ॥ द्वारप्राकारशालानां नगराणां च वेश्मनाम् । तत्प्रमाणो विधिर्यस्मात् तस्मात् तत्रादृतो भवेत् ॥ ४६ ॥ एवं शिलान्यासविधानमेतद् यथावदस्माभिरिहोपदिष्टम् । अस्मिन् कृते वेश्मसुरालयादि निष्पत्तिमभ्येति विनैव विघ्नम् ॥ इति महाराजाधिराज श्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥
१. 'सु' ख. ग. पाठः | २. 'स्म' ३ 'जयोचाल',
स्मात्तत्रा' क पाठ:
'' इति मातृकासु दृश्यते ।
"Aho Shrut Gyanam"
४. 'न्यां',
५.
२०३
'तत्रा