________________
१९७
अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । दोलाक्रीडाश्च नेष्यन्ते ग्रहणानि च दन्तिनाम् । देवासुराद्याः सङ्ग्रामा विग्रहाश्च महीक्षिताम् ॥ १० ॥ प्राणियुद्धविमर्दाश्च मृगया च न शस्यते । रोद्दीनाद्भुतत्रासबीभत्सकरुणा रसाः ॥ ११ ॥ न प्राणिपु प्रयोक्तव्या हास्यशृङ्गारवर्जिताः । हस्त्यश्वरथयानानि विमानायतनानि च ॥ १२ ॥ चण्डानलप्रदीप्तानि भवनानि वनानि च । वृक्षाः पुष्पफलेहींना विहावामपिताः ॥ १३ ॥ एकद्विशाखा रूक्षाश्च भन्नाः शुष्काः सकोटराः । कदम्बशाल्मलीशेलुनारंक्षारलुकादय:(?) ॥ १४ ॥ भूतालयत्वानेष्यन्ते कटुकण्टकिनश्च ये । गृध्रोलूका विहङ्गेषु कपोतश्येनवायसाः ॥ १५ ॥ कश्चति न शस्यन्ते खगा रात्रिचराश्च ये। गजाश्वमहिपाश्चामा माजोरवरवानराः ।।१६ ॥ सिंहो व्याघ्रस्तरक्षुश्च वराहमृगजम्बुकाः। तथा वनचरा ये च क्रव्यादा मृगपक्षिणः ॥ १७ ॥ गृहेष्वेते न कर्तव्याः शैलाटव्याश्रिताश्च ये अमीपां करणादर्थराचार्यों विग्रमुच्यते ।। १८ ।। व्याधि घोरमवामोति व्यसनं वन्धमेव च । यत्र तत्र गृहस्वामी धनहानि पराजयम् ॥ १९ ॥ प्रवासं बन्धनं नाशं मृत्यु वा क्षिप्रमाप्नुयात् । इत्युक्तान्यप्रशस्तानि गृहेषु गृहमेधिनाम् ॥ २० ।। तत्र यानि प्रयोज्यानि कथ्यन्ते तान्यतः परम् । यस्य यत्र भवेद् भक्तिर्या चास्य कुलदेवता ॥ २१ ॥ हस्तक्लुप्तप्रमाणेन तान् कुर्वन् स्यान्न दोषभाक् ! तवारपार्श्वयोः कार्यों प्रतीहारौ स्वलकृतौ ॥ २२ ॥ १. 'रा', २. 'श्येना न' क. पाठः । ३. 'भवम् । ख. ग. पाठः ।
"Aho Shrut Gyanam"