SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १९८ समराङ्गणसूत्रधारे वेत्रदण्डव्यग्रकरों खङ्गकोशपरिच्छदौ । रूपयौवनसम्पन्नौ विचित्राम्बरभूषणौ ।। २३ ।। धात्री वामनिका कुना सखीभिः परिवारिता । विदूषकैः कञ्चुकिभिस्तुटैरनुगतास्तथा || २४ || द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः । निधयश्वानुरूपाश्च शङ्खान्नोज्ज्वललक्षणाः ॥ २५ ॥ tatarria तो वदनोगतान | पद्मस्था पूर्णकुम्भा वा विभूषिता ॥ २६ ॥ वरूध्वंस्थितः पुष्पफलपलवसम्भृतैः । पूर्णकुम्भाङ्कुशच्छत्रीदादर्शचारैः ॥ २७ ॥ कार्याष्टमङ्गला द्वारे मभिः शङ्खत्स्ययोः | द्वारमण्डलव्यस्था खाप्यमाना गजोत्तमः ॥ २८ ॥ पद्मासना पद्महस्ता श्री कार्या स्वता । वृषः सवत्स धेनुर्वा सच्छत्रविभूषणा ।। २९ ।। फलभक्त बहुविधैराहारार्थं निवेदितः । नानापुष्पफलै नम्रः शास्तिर्यगवस्थितः ॥ ३० ॥ चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु | हंसकारण्डचक्राद्वैर्विभितीपत्रवतिभिः || ३१ ॥ कुमारकै क्रीडद्भिर्युक्ता ललितवाहुभिः । वासघात निवेश्यन्ते विचित्राभरणाम्बः ॥ ३२ ॥ रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया । आपाण्डु देहच्छवयः स्वल्पचारुविभूषणाः || ३३ ॥ किञ्चित्प्रतनुभिः कार्याः सुरतलालसाः । वृद्धशाखाविटपैः प्रचलारुणपल्लवैः || ३४ ॥ चम्पकाशोकपुन्नागनानाम्रतिलकादिभिः । छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः || ३५ || १. 'रैर्दा' ख, ग, पाठः | २. 'वसुभिः ' ३ 'स्था' कपादः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy