________________
মহালা নাম সুতিহাস: तथा तथैपां कुपिता नाशं कुर्वन्ति राक्षसाः । वध्यन्ते यदि वाज्ञानाद वायव्याभिमुख हयाः ॥ ६७ ॥ तदा ते बातिक गोगः पीड्यन्ने प्रतिवासरम् । चलः कायो भवेद् भतुः केशश्चाश्वोपनीविनाम् ।। ६८ ॥ नराणां च भवेन्मृत्युदुर्भिक्षप्रभवं भयम् । ऐशान्यभिमुखं बद्धाः प्रणश्यन्ति तुरङ्गमाः ।। ६९ ॥ मूर्योदयस्याभिमुखं बद्धानां चइमादिशेत । निध्यन्ते यदा वाडा वाली दिशमुपाश्रिताः ॥ ७० ॥ वध्यन्ते ते ग्रहर्दिव्याधिभिश्च विचिन्तनाः । कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥ ७१ ॥ द्विजानामुपतापाय नायन्ते तत्र वाजिनः । अनुवंश च मालायां स्थानमवस्य नेष्यने ।। ७२ ।। म्यामिनभ्नः मीनाय पानाशाय नाजिनाम् । स्थान प्राने तुरगान सर्वथा वासयदतः ॥ ७३ ॥ नच धायाः क्षणमपि रागिणः कल्यसन्निधौ । कल्यानामपि शेगाः स्युर्यतो रोगिसमाश्रयात् ॥ ७४ ॥ हयागारस्य पूर्वण कार्य भपजपन्दिरम् । तस्यैव वामनः सवसंभागन् परिकल्पयेत् ।। ७५ ।। वाजिना भपनार्थाय भाण्टानि च विनिक्षिपेत् । अगदानोपधीः स्नेहान् वीच लवणानि च ॥ ७६ ॥ भेपनागारसविध कुर्याचारिष्टमन्दिरम् । भवनं व्याधितानां च कार्य वासाय वाजिनाम् ।। ७७ ॥ सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मत्रत् । संबद्धं च विधातव्यमेतद् वेश्म चतुष्टयम् ।। ७८ ॥ १. 'ना' क. पाठः । २. 'गे', ३. 'नि' ख. ग, पाठः !
"Aho Shrut Gyanam"