________________
समराङ्गणसूत्रधारे दक्षिणाभिमुखान् कुर्यान्न सन्नाद्यान् न चाग्रगान् । पितृकार्याद्यतोऽन्यत्र दक्षिणा अर्जितंव दिल ।। ५४ ॥ अस्यामेव दिशि प्रेता यतः सर्वे प्रतिष्ठिताः । उदेति वामतो याति चास्तं दक्षिणतो रविः ।। ५५ ।। सोमश्च पृष्ठे भवनि तेनाश्वा देवपीडिताः । ग्रहेर्विकारर्विविधैः पीड्यन्ते रातिविहलाः ।। ५६ ।। भयेन व्याधिभिश्चार्ता ग्रामं नेच्छन्ति खादितुम् । पराजयमतुष्टिं च स्वामिनोऽनथसङ्गतिम् ।। ५७ ।। कुर्वन्त्यतो न बत्रीयात् कथञ्चिद दक्षिणामुखान् । पश्चिमाभिमुखानां च बद्धानां वाजिनां सदा ।। ५८ ।। उदेति पृष्ठतो भानुः पुरतोऽस्तं प्रयानि च । न भवेद् विजयस्तेन भतुस्तत्पृष्टयतिनः ।। ५९ ।। शक्रस्य पृष्ठवर्तित्वात प्रातिलोम्याच भास्वतः । कुप्यन्ति व्याध्यस्तेषां तूर्ण देलनिनाशनाः ।। ६० ।। तैस्ते ध्यायन्ति वेपन्हें जले त्रासं प्रयान्ति च । यवसं नाभिनन्दन्ति क्षमा मुञ्चन्ति सर्वथा ।। ६१ ॥ दिशोऽभिमुखमानेच्या वध्यन्ते यदि वाजिनः । व्यथन्ते रक्तपित्तोत्थैस्तदा रोगैरनेकधा ।। ६२ ॥ जायन्ते स्वामिनो वववधहृच्छोपदायिनः । वाजिनां च भवेत् तत्र वहिदाहकृतं भयम् ।। ६३॥ भतुंः पराजयो विन्नः स्याच देहस्य संशयः । नेत्याः ककुभो वाहा वध्यन्ते संमुखं यदि ।। ६४ ।। तदा न तेऽभिनन्दन्ति खादनं पानभोजने । यथा यथा क्षिति पादैारयन्ति पुनः पुनः ।। ६५ ॥ हेषन्ते वीक्ष्य बहुशो मनुष्यान् पक्षिणः पशून् । भ्रमयन्ति च गात्राणि नैर्ऋती चाभितः स्थिताः ॥ ६६ ॥
१. 'य' क, पाठः । २. 'क' ख. पाठः।
"Aho Shrut Gyanam"