SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अश्वशाला नाम त्रयस्त्रिशोऽध्यायः । तदहिभागिकोलिन्द्रो वहिस्तस्यापि चापरः । भागेनैकेन मित्तिः स्याद द्वितीयालिन्दकाद पदिः ॥ ३ ॥ तस्या द्वारप्रदेश तुंब्यौ कृपराभौ । कर्णप्रासादिका काया दिनीयालिन्दसंश्रिता ॥ ४॥ द्वे. हे वातायने कृयाद भिती दिश विमृप्वपि । प्राग्नीवाऽग्रे भान रायता !! .i अस्था एव यदा पक्षप्राशीवो भवतो मुखे । नन्दिनी नामः: शाकाहा म्वाइ गजये ।। ६ ।। अस्था एवं यदा स्थानांमाग्रीचा पायोदयोः । तदा सुभोगरा नाम तृतीया परिकीर्तिता ।। ७ ।। अस्या एवं यदा पृष्ट प्राग्ग्रीवः क्रियतेऽपरः । भद्रिका नाम शाला स्यात् तदा द्विरदपुटिदा ।। ८ ॥ पञ्चमी चतुरश्रा म्याद वर्णः नाम पूजिता । प्राग्नीवालिन्द्रनिदाहीना प नयापश ।। १. !! शाला प्रभारिका शानवता भी। नतां बने येत् कुर्यादन्याः सथिसिद्धये ॥ १० ।। प्रमारिकनि शिवह शामा सामागसम्बद्रविणच्छिदे स्यात् ।। कुर्यादतस्तां न वादिनास्तुशायाः पम जीविनविनय ।।११।। इति महाराजाधिरात्री वकिचिन माया कारन गजझाला नामहागाऽध्यायः ।। अथाशाला नाम वनिो यायः । अथ लक्ष्मावशालायाः प्रोच्यते विरादिह । स्ववेमवास्तोः कतना पड़ेगा । १. 'पु', २. : ' क. पाट: । ३.... : . पाटः । 5 इह सर्वत्र 'प्रग्रीच' इति पाध्वं भाति । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy