SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १८८ समराङ्गणसूत्रधारे पूर्वे भद्रे द्वारं कुर्यात् सोपानराजितमस्वात् । गर्भात् पत्रिममा निवेशयेद् देववादीसाम् || २१७ ॥ अन्योन्यं मम विधानतः सम्यक् | ज्ञात्वा प्रयोजनीयं शीघ्र पन्दहनं वा ।। २१८ ।। प समासेन यथा भ्रममार्गः कीर्तिः स्फुटोस्माभिः । अन्येष्वपि कर्तव्येन ॥ २१९ ॥ स्तम्भादिद्रयाणां विम्याः कल्पितः । सुसितिं तथा दीर्घः ॥ २२० ॥ परिवारिमयतिः समन्ततः सिंहकर्णसंयुक्तम् । त्रिपुरं सम्यक कुपद विचित्ररूपं (स्व) कैश्चित्रैः || २२१ ।। बुद्ध्याः पूर्वयत्रैश्व युक्तं यन्त्राध्यायं वेत्ति यः सम्यगतम् । ग्रानोत्यर्थानातान कीर्त्तियुक्तान स क्ष्मापालेरन्वहं पूज्यते च ।। एतद् द्वादशराजचश्रमखिलं क्ष्मापाळचूडामणेदः स्तम्भप्रतिवद्धति परितो यस्येच्छया भ्राम्यति । स श्रीमान् भुवनैकरामनृपतिर्देयो व्यक्त १ यत्राध्यायमिमं स्वबुद्धिरचितैः सह ॥ २२३ ॥ इति गहाराजाधिराजश्रीगोज देवविरचिने समाशि नागविशोध्यायः ॥ अथ गजशाला नाम वात्रिंशोऽध्यायः । लक्षणं गजशालानामिदानीमभिदम । चतुरश्री क्षेत्रे माते ततोऽभिः ॥ १ ॥ मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः । कल्प्याः प्रासादवद् भागा ज्येष्ठमव्याधमाः क्रमात् ॥ २ ॥ १. 'न्त्रैः ' क, '' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy