________________
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । स्तनयोयुगेन सृजती जलधारे तत्र कापि कार्या स्त्री । आनन्दाथुलवानिव सलिलकणान् पक्ष्मभिः काचित् ॥ १३६ ॥ नाभिदनदिकामिव विनिर्गतां कापि विभ्रती धाराम् । काप्यङ्गुलीनखांशुभिरिव योपित् सिञ्चती कार्या ।। १३७ ।। एवम्पायांश्चित्रान स्वभावचेष्टान् वहूंश्च रमणीयान् । क्षोभान् विधाय कुयोदाश्चर्य नरपतेः स्थपतिः ॥ १३८ ॥ मध्ये तस्य विधेयं सिंहासनममलहेममणिघटितम् । तत्रासीदेनरपतिरवनिपतिः श्रीपतिर्देवः ।। १३९ ।। स्नायात कदाचिदस्मिन् मङ्गलगीतैर्विवर्धितानन्दः । वादितनाट्यनिपुणैर्निषेव्यमाणः सुरेन्द्र इव ।। १४० ॥ य एतस्मिन् गाढग्लपितधनधर्मव्यतिकरे शुचौ धाराधाम्नि स्फुटसलिलधारे नरपतिः । सुखेनास्ते पश्यन् विविधजलेशिल्पानि स भवेन मर्त्यः किन्त्वेष क्षितिकृतनिवासः सुरपतिः ॥ १४१ ।। जलदकुलाष्टकयुक्तं पूर्ववदन्यद् गृहं समारचयेत् । वर्षद्धारानिकरैः प्रवर्षणाख्यां सदामोति ॥ १४२ ॥ प्रतिकुलमस्मिन् कार्या दिव्यालङ्कारधारिणः पुरुषाः । विधिना त्रयः सुरूपाश्चत्वारः सप्त वा सुदृढाः ।। १४३ ।। यन्त्रेण समोच्छ्रायेण तांश्चतुर्थेन वा ततः पुरुषान् । कृत्वा सवक्रनालानम्भोभिः पूरयेद् विमलैः ॥ १४४ ॥ सलिलप्रवेशरन्धाण्यखिलानि पिधाय तत्र पुरुषाणाम् । अनानि वारिमोक्षाण्यखिलान्यथ मोचयेत् तेषाम् ॥ १४५ ॥ सलिलं सबक्रनालं द्वारप्रतिरोधमोचनैः पुरुषाः । मुञ्चन्ति स्वेच्छममी विचित्रपालेन चित्रकरम् ।। १४६ ।। इत्थमिमान् वारिधरान् साम(स्या?स्त्याद् यन्तरेण वा सलिलम् ।
व्यन्तरतो वा स्वेच्छं प्रवर्षयेदतिमहच्चित्रम् ॥ १४७ ॥ १. 'यश्चित्रात् ', २. 'टा बहूच', ३. 'तू', ४. 'न' ५. 'धा' क, पाठः ।
"Aho Shrut Gyanam"