________________
समराङ्गणसूत्रधारे तत्र हेतुरयं ज्ञेयो व्यना नैते फलप्रदाः। कथितान्यत्र वीजानि यन्त्राणां घटना न यत् ॥ ८० ।। तस्माद् व्यक्तीकृतेष्वेषु न स्थात् स्वार्थो न कौतुकम् । वस्तुतः कथितं सर्व वीजानामिह कीर्तनात् ॥ ८१ ।। অপু বিশ্বা এম কাম য বৃথা। यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥ ८२ ॥ नन्धानि यस्मात् तान्यातो विज्ञेयान्युपदेशतः। पतन् बबुद्धवास्माभिः समग्रमपि कल्पितम् ।। ८३ ॥ अग्रतच पुनमः कथितं यत् पुरातनैः । बीजं चतुर्विधमिह प्रवदन्ति यन्त्रेवम्भोग्निभूमिपवनैर्निहितयथावत् । प्रत्येकना बहुविध हि विभागतः स्यान्मित्रैर्गुणः पुनरिदं गणनामपास्येत् ।। ८४ ॥ किमतस्मादन्यद् भवति भुवने चित्रमपरं
किमन्यद् वा तुष्टयं भवति किमु वा कौतुककरम् । किमन्यद्वा कीर्तेर्भवनमपरं कामसदनं
किमस्मात् पुण्यं वा किमिव च परीतापशमनम् ।। ८५॥ एतेऽत्यर्थं प्रीतिदा वीजयोगाः संजायन्त योजिताः मूत्रधारः। भ्रान्त्या नान्यश्चित्रंकृद् दारुक्तं चक्र दोलायं पुनः पञ्चमं तत् ॥ ८६ ॥ पारम्पर्य कौशलं सांपदेशं शास्त्राभ्यासा वास्तुकर्माद्यमो धीः । सामग्रीयं निर्मला यत्य सास्मिश्चित्राण्यवं वत्ति यन्त्राणि कर्तुम् ॥ ८७ ॥ चित्रैर्युक्तं ये गुणः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् । ये वा कृत्स्नं योजयन्तेऽत्र सम्यक् तेषां कीर्तिर्या भुवं चाणोति ॥ ८८॥ भङ्गुलेन मितमगुलपादनाचितं द्विपुटकं तनुत्तम् । संविधयमूजु मध्यगरन्धं श्लिटसन्धि दृढतानमयं तत् ॥ ८९ ॥
1. नुक, ख, बादः । २. द्वितोऽस्मा', ३. 'ह', ४. 'क' *. पारः।
"Aho Shrut Gyanam"