________________
१७५
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । तन्मध्ये पुत्रिका क्लुप्ता प्रति नाडिं प्रबोधयेत् । वतेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥ ६७ ॥ अवस्तुतोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा । निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ।। ६८ ।। क्षीरोदमध्यगा शय्या प्रतीष्टाधः फणाभृता । गोलश्च मू(ति?चि)विहितः मूर्यादीनां प्रदक्षिणम् ॥ ६९ ॥ परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् । गजादिरूपे रथिकरूपतां गमितः पुमान् ॥ ७० ॥ भ्रान्त्वा नाडिकया तस्याः पर्यन्ते हन्ति (भोल्यो)जनम् । दीपिकापुत्रिका क्लप्सा क्षीणं क्षीणं प्रयच्छति ॥ ७१ ॥ दीपे तैलं प्रत्यन्ती तालगत्या प्रदक्षिणम् । यावत् प्रदीयते वारि तावत् पिवति सन्ततम् ॥ ७२ ।। यन्त्रेण कल्पितो हस्ती न तद गच्छत प्रतीयते । शुकाद्याः पक्षिणः क्लुप्तास्ताउस्यानुगमान्मुहुः ॥ ७३ ।। जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च । पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥ ७४ ।। वलनैर्वर्तनैर्नृत्यस्तालेन हरते मनः । येनैव वत्मेना क्षेत्रं धियते तेन तत्पय: ।। ७५ ।। यात्यायाति पुनस्तद्वद् गर्तात् पुष्करिणीष्वपि । फलके कानि (2) तिष्ठन्ति धावन्त्यनुमतानि च ॥ ७६ ।। या(ता?तं) ददति युध्यन्ते निर्यान्त्यश्रमनावृतम् । नृत्यन्ति गायन्ति तथा वंशादीन वादयन्ति च ॥ ७७ ।। निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः । याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥ ७८ ! दुष्करं यद्यदन्यच्च तत्तद यन्त्रात् प्रसिध्यति । यन्त्राणां घटना नोक्ता गुप्त्यर्थ नाज्ञतावशात् ।। ७९ ।।
१., २. 'ति' क. पाठः। ३. 'ले' ख. ग. पाठः ४. 'मृज्यन्ती', ५. '' क. पाट।
"Aho Shrut.Gyanam"