SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १७५ यन्त्रविधानं नामैकत्रिंशोऽध्यायः । तन्मध्ये पुत्रिका क्लुप्ता प्रति नाडिं प्रबोधयेत् । वतेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥ ६७ ॥ अवस्तुतोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा । निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ।। ६८ ।। क्षीरोदमध्यगा शय्या प्रतीष्टाधः फणाभृता । गोलश्च मू(ति?चि)विहितः मूर्यादीनां प्रदक्षिणम् ॥ ६९ ॥ परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् । गजादिरूपे रथिकरूपतां गमितः पुमान् ॥ ७० ॥ भ्रान्त्वा नाडिकया तस्याः पर्यन्ते हन्ति (भोल्यो)जनम् । दीपिकापुत्रिका क्लप्सा क्षीणं क्षीणं प्रयच्छति ॥ ७१ ॥ दीपे तैलं प्रत्यन्ती तालगत्या प्रदक्षिणम् । यावत् प्रदीयते वारि तावत् पिवति सन्ततम् ॥ ७२ ।। यन्त्रेण कल्पितो हस्ती न तद गच्छत प्रतीयते । शुकाद्याः पक्षिणः क्लुप्तास्ताउस्यानुगमान्मुहुः ॥ ७३ ।। जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च । पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥ ७४ ।। वलनैर्वर्तनैर्नृत्यस्तालेन हरते मनः । येनैव वत्मेना क्षेत्रं धियते तेन तत्पय: ।। ७५ ।। यात्यायाति पुनस्तद्वद् गर्तात् पुष्करिणीष्वपि । फलके कानि (2) तिष्ठन्ति धावन्त्यनुमतानि च ॥ ७६ ।। या(ता?तं) ददति युध्यन्ते निर्यान्त्यश्रमनावृतम् । नृत्यन्ति गायन्ति तथा वंशादीन वादयन्ति च ॥ ७७ ।। निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः । याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥ ७८ ! दुष्करं यद्यदन्यच्च तत्तद यन्त्रात् प्रसिध्यति । यन्त्राणां घटना नोक्ता गुप्त्यर्थ नाज्ञतावशात् ।। ७९ ।। १., २. 'ति' क. पाठः। ३. 'ले' ख. ग. पाठः ४. 'मृज्यन्ती', ५. '' क. पाट। "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy