________________
समराङ्गणसूत्रधारे कालो मुहूर्तकाष्ठाद्यर्भिन्नो भेदरनेकधा । शब्दो विचित्रः सुखदो रतिकृद् भीषणस्तथा ।। ५४ ॥ उच्छायस्तु जलस्य स्यात् कचिद् भूजेऽपि शस्यते । गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥ ५५ ॥ वीणा च कांस्यतालश्च तृमिला करटापि च । यत्किश्चिदन्यदप्यत्र वादित्रादि विभाव्यते ।। ५६ ॥ समस्तमपि तद् यन्त्राज्जायते कल्पनावशात् । नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ॥ ५७ ॥ राजमार्गश्च देशी च यन्त्रात सर्व प्रसिध्यति । तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तुं जातितः ॥ ५८ ॥ ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् । भूचराणां गतियोम्नि भूमौ व्योमचरागमः ॥ ५९ ॥ चेष्टितान्यपि मानां तथा भूमिस्पृशामिव । जायन्ते यन्त्रनिर्माणाद् विविधानीप्सितानि च ॥ ६० ।। यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः । हिरण्यकशिपुदैत्यो नृसिंहेन हतो यथा ।। ६१ ॥ धावनं हस्तियुद्धं च गजानामगडोऽपि च । नानाप्रका(र?रा) या चेष्टा नानाधारागृहाणि च ।। ६२ ॥ दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च । चित्रों से(न?ना) च कुट्यश्च स्वयंवाहकसेवकाः ॥ ६३ ॥ सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः। एवंप्रायाणि चान्यानि यन्त्रात् सिध्यन्ति कल्पनात् ॥ ६४ ॥ विधाय भूमिकाः पञ्च शय्यां त्वादिभुवि स्थिता । प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥ ६५ ॥ एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः । क्रमेण त्रिशतावते स्थाले दन्ता भ्रमन्त्यसो ॥ ६६ ॥ १. 'ध्य', क. २. 'श्व' ख, ग. पाठः । ३. 'राजना' ख. पाठः । ४. 'त्रासने च', ५. 'स्याकृत्वा', ६. ‘ता एवं' क, पाटः । ७. 'त्रिंशते व ख. ग पाठः ।
"Aho Shrut Gyanam