SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयः जन्त्वादिगर्भितानां वृक्षाणामुपयोजने फलम् वनान्तर च्छित्त्वानीतानां तेषां परिग्रहप्रकारः १७. इन्द्रध्वजनिरूपणाध्यायः सप्तदशः इन्द्रध्वजोत्थापनसम्बद्धा कथा इन्द्रध्वजस्यावश्यकता, तद्विधानप्रकारोपक्रमश्च इन्द्रध्वजस्योत्तमाधममध्यमानि मानानि तस्य मूलाप्रभागयोर्मानम् कुप्यस्य मानम् श्रमपीठमूलपादादीनां मानम् इन्द्रगृहनिर्माणविधिः तेषां जलाधिवासनप्रकारः ध्वजस्थाने तेषां निवेशनक्रमः मल्लरय, शक्रमातुः, कुमारीणां कन्यकोदयादीनां च मानम् लकटस्य सूच्याश्च मानादिकम् मृगाली कल्पनादिकम् ध्वजयष्टेर्यन्त्राणां चोरक्षेपणसमयः इन्द्रप्रतिमाप्रतिष्ठा ध्वजप्रतिष्ठापनविधिः ... ... कुटन्यादियोजनम् ध्वजपट्टविधानम् शान्तिहोमविधिः यथावद्धुतरयामेर्वर्णादिना शुभाशुभपरीक्षणम् ... होमद्रव्याणामाज्यसमिकुः शपुष्पपात्रादीनां दुष्टत्वे फलम् बलिदानप्रकारः शीलवृत्तविद्यावयरसम्पन्नानां ब्राह्मणानां सन्तर्पणम् तैः स्वस्तिवाचनम् प्रतिष्ठाङ्गभूतोऽभिषेकः ध्वजदण्डसमुच्छ्रयविधिः सपरिकरे ध्वजदण्डे यथावदविलम्बितं स्वस्थानस्थिते फलम् 44. "Aho Shrut Gyanam" ⠀⠀ : ⠀⠀⠀⠀ पृष्ठम्. ६९ 34 ७० 6 "" " "" " 77 12 ७३ 37 57 ७४ ७५ ७६ ७७ ७८ 37 ७९ 17 17 ८० 33 37 ८१
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy