SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विषयः सामन्तानां गृहस्थानम् ... देवकुलस्थानम् ज्योतिर्विदां सेनापतेश्च गृहस्थानम् शस्त्रकर्मान्तस्थानम् ब्रह्मस्थानविनियोगः विषाणिनां स्थानान्तरप्रदर्शनादि ... १६. वनप्रवेशाध्यायः षोडशः -- द्रव्यानयनाथै वनप्रस्थानाय विहितो नक्षत्रराश्यादिः .... द्रव्यच्छेदनभेदनवनप्रवेशनकार्यारम्भाणां राशयः ... वृक्षपरीक्षणम् श्मशानायुद्भूतानां, बालानां वृद्धानां च वृक्षाणां वर्जनीयत्वकथनम् सारद्रुमाणां वयः ... तत्र गृहकर्माहं वृक्षवयः अतदहे वयसि स्थितानां वृक्षाणां लक्षणम् ... तदर्हे क्यसि स्थितेष्वपि तेषु वक्ररूक्षादीनां त्यजनीयत्वकथनम् कुटुम्बिनामहीं वृक्षाः ... गृहकर्मण्युपादेयानामन्येषामपि वृक्षाणां सामान्यलक्षणम् ... गृहाथै गर्हिता वृक्षाः ... वृक्षप्रमाणविज्ञानम् ... वृक्षनक्षत्रविज्ञानम् ... वृक्षच्छेदनशान्तिप्रयोजकं स्वस्तिवाचनबलिदानादि वृक्षच्छेदनविधिः छिद्यमानानां वृक्षाणां सवादिनापि तद्धेयोपादेयतानिर्णयप्रकारः वृक्षपातादिना तज्ज्ञानम् छेदारम्भे खरोष्ट्रादीनां दर्शने फलम् .. छेदादुरिक्षप्तेष्ववक्षिप्तेषु च वृक्षेषु फलम् ... छित्त्वा पातितानां वृक्षाणां भागशश्छेदने विधिः गोधादिगर्भितानां तेषां लक्षणम् ... मण्डलगतेन तत्तद्वर्णविशेषेण गर्भस्थतत्तजन्त्वादीनां विज्ञानम् "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy