________________
पृष्ठम्.
विषयः शतपदषोडशपदवास्त्वोः प्रकृतिः ... ... ... वास्तुदेवानां निघण्टुः वास्त्ववयवविहिता वर्णाः
१५. राजनिवेशाध्यायः पञ्चदशः - पुरे राजवेश्मनिवेशनस्थानम् दुर्गेषु तन्निवेशनस्थानम् उत्तमादीनां राजवेश्मनां प्रमाणम् ... तेषां ज्येष्ठादिषु पुरेषु विनियोगः राजवेश्मसन्निवेशसम्बद्धा विशेषाः ... तत्र द्वारादिनिवेशनस्थानम् ... नृपवासप्रासादनिवेशनस्थानम् ... नृपवसतियोग्याः प्रासादविशेषाः ... धर्माधिकरणकोष्ठागारमहानसादीनां स्थानानि रथादीनां स्थानानि अन्तःपुरक्रीडागृहकुमारीभवनादीनां स्थानानि ... अशोकवनिकास्थानम् सानगृहधारागृहलतागृहदारुशैलवापीपुष्पवीथ्यादीनां स्थानानि आयुधागारभाण्डागारयोः स्थानानि उलूखलशिलायन्त्रदारुकर्मान्तभवनादीनां स्थानानि पुरोधसः, अभिषेचनस्य, दानाध्ययनशान्तिकर्मणां,
छत्रचामरयोश्च स्थानानि ... मन्त्रगृहस्थानम् अश्वशालास्थानम् राजकुमाराणां राजमातुश्च गृहस्थानम् कुमारविद्याधिगमशालानां स्थानम् ... शिबिकाशय्यासनानां स्थानानि ... नृपद्विपानां विषाणिनां च स्थानानि सलिलाशयानां स्थानम् ... राजबन्धूनां पितृव्यमातुलादीनां स्थानम् ...
"Aho Shrut Gyanam"