________________
___ ...
५०, ५१
विषयः
११. वास्तुत्रयविभागाध्याय एकादशः -- एकाशीतिपदवास्तौ देवतानां निवेशः पदभोगश्च शतपदवास्तौ तासां पदभोगः ... ... ... चतुःषष्टिपदवास्तौ तासां पदभोगः ... सिरानयनप्रकारः ... ... ... ...
१२, नाड्यादिसिरादिविकल्पाध्यायो द्वादशः ---- घोडशपदवास्तौ देवतानां पदभोगः सहस्रपदवास्तौ तासां पदभोगः चतुष्पष्टिपदवृत्तवास्तुविधानम् ... ... शतपदवृत्तवास्तुविधानम् त्र्यश्रादिवास्तुषु वृत्तवास्तुगतपदविभागातिदेशः । वास्तुपुरुषाकृतौ मुखाद्यवयवकल्पनवचनम् ... वास्तुशरीरगतानां नाडीवंशादीनां परिगणनम् ... तत्र नाडीस्वरूपप्रदर्शनं, तत्प्रमाणं च ... वंशानुवंशमहावंशानां मर्मोपमर्मणोः सन्ध्यनुसन्ध्योश्च स्वरूपप्रदर्शनं
प्रमाणं च ... ... तत्तद्हद्रव्यैर्महावंशादीनां पीडने फलम् ... ... ....
१३. मर्मवेधाध्यायत्रयोदशः-- नगरादिषु मध्ये एकाशीतिपदेन शतपदेन च विभजनीयं वस्तु चतुष्पष्टिपदेन विभजनीयं वस्तु एकाशीतिपदादिषु वास्तुषु मर्मादीनां स्थानानि ... द्वारभित्त्यादिभिर्मर्मवेधे फलम् द्वारमध्यादिषु द्रव्यान्तरैर्विद्धेषु, तेष्वनुवंशादिनिहितेषु च फलम् ... वेधेऽपि केषाञ्चित् कचिद् दोषाभावकथनम् ... ... ...
१४. पुरुषाङ्गदेवतानिघण्वादिनिर्णयाध्यायश्चतुर्दशः ---
"
पमाकतेस्तोरङ्गदेवताविभागः ...
...
वास्तुपुरुषस्य शिरःस्थानम्
...
५९
"Aho Shrut Gyanam"