SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पृष्ठ 00 0 विषयः मात्राकलादिकानां सामान्यमानानां लक्षणम् ... ... एकादीनि सङ्ख्यास्थानानि .. निमेषादीनि कालमानानि १०. पुरनिवेशाध्यायो दशमः --- उत्तमाधममध्यमपुराणां मानम् ... सर्वपुराणां सामान्यविधिः उतमादिपुरेषु कचित् कचिद् योजनीया विशेषाः तेषु महारथ्यादिविधानम् वप्रविधानम् ... ... ... परिखाविधानम् वोर्श्वभागगतमाकारविधानम् ... कपिशीर्षकस्य काण्डवारिण्याश्च प्रमाणम् अट्टालकादिविधानम् . चरिकाविधिः ... ... ... पुरद्वारप्रमाणादिकम् ... प्रतोल्यादिकल्पनम् ... जलभ्रमविधानम् छिन्नकर्णादीनि गर्हितानि पुराणि, तन्निवासफलं च पुरनिवेशादिषु शान्तिकादिविधेरावश्यकता, तद्विधौ नियोज्याः स्थपत्यादयश्च ... खेटप्रामादीनां प्रमाणादिकम् ... उत्तमादिषु राष्ट्रेषु ग्रामसंख्या ... पुरेषु सुवर्णकारादीनां निवेशनस्थानम् प्रपादीनां निवेशनस्थानम् बलाध्यक्षादीनां निवेशनस्थानम् ... लक्ष्मीवैश्रवणयोर्निवेशनस्थानादिकम् नगरारक्षकदेवतानां बाह्याभ्यन्तरभूमिषु स्थापनप्रकारादिकम् ... ४७ ४७-५० "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy