________________
पृष्ठम् .
विषयः
७. वर्णाश्रमप्रविभागाध्यायः सप्तमः --- अथैवं दुःखाभिभूतानां लोकानामनुग्रहायादिराजस्य पृथोरभिषेकः पृथु प्रति नराणां दुःखापनोदनप्रार्थनम् पृथुना कृतो वर्णविभागस्तद्धर्माश्च ... आश्रमविभागस्तद्धर्माश्च ... ... शिष्यधर्माः स्त्रीधर्माश्च ... सर्वेषां वृत्त्यर्थं खेटयामादिकल्पनम् ... ...
८. भूपरीक्षाध्यायोऽष्टमः ---- भूमेः सामान्यतो जागलादिभेदेन त्रैविध्यं, तल्लक्षणं च ... त्रिविधाया अपि भूमेः पुनर्बालिशस्वामिन्यादिभेदेन षोडशधा
विभागस्तल्लक्षणं च. जनपदादिनिवेशनोचिता भूमयः ... दुर्गनिवेशनोचिता भूमयः पुरनिवेशने प्रशस्ता भूमयः सर्ववर्णोचिता भूमिः ... तत्तद्वर्णोचिता भूमयः ... अपरा सर्वसाधारणी भूमिः पुरादिनिवेशनेषु वानां भुवां लक्षणम् कृष्यमाणायां भुवि काष्ठादिदर्शने फलम् ... अन्यानि भूपरीक्षणानि ... ... ...
९. हस्तलक्षणाध्यायो नवमः हस्तलक्षणम् ... हस्तदण्डनिर्माणप्रकारः ... ... ... तद्देवतानां स्थानवेधे फलम् ... तासां स्थानविशेषेषु करधारणे फलम् प्राशयादीनां त्रयाणां हस्तविशेषाणां लक्षणम् पुरादीनां माने तेषां विनियोगप्रकारः
"Aho Shrut Gyanam"