________________
विषयः
2
४. महदादिसर्गाध्यायश्चतुर्थ:
जयेन जिज्ञासितानामर्थानां यथासम्भवमनुक्रमेण विश्वकर्मणोपदेशः
तत्र प्रथमं महाप्रलयावस्थावर्णनम्
प्रलयावसाने ब्रह्मण आविर्भावः, सृष्टयुपक्रमश्च
महदहङ्कारादीनां सृष्टिः
महदादिभ्यः पञ्चमहाभूतानां स्वस्वगुणयुक्तानामाविर्भावः भौतिकसर्गे ब्रह्मणोऽशैः सृष्टाः सुरासुरादयः
कारणजलाद भूम्युदधिमहीधर निम्नगाद्वीपानामुत्पत्तिप्रकारः भूमेरो रौरवादिनरकाणां सृष्टिः
जरायुजादीनां चतुर्णां भूतानां सृष्टिः
तत्र जरायुजानां विभागः ...
ग्राम्यारण्यभेदेन पुनर्द्विधा भिन्नानां तेषां विवरणम् अण्डजस्वेदजोद्भिज्जानां विभागादिकम्
भुवनकोशाध्यायः पञ्चमः
५.
भूपरिमितिः सप्तसु द्वीपेषु जम्बूद्वीपवर्णनम् शाकद्वीपवर्णनम्
कुशकौञ्चशाल्मलिगोमेद पुष्करद्वीपानां वर्णनम् लोकालोकाचलस्थितिपरिमाणादिकम् सूर्यादीनां स्थितिर्गतिश्च ...
६. सहदेवाधिकाराध्यायः षष्ठः
::
"Aho Shrut Gyanam"
पृष्ठम् ·
१०
39
""
39
११
77
१२
"7
37
""
37
१३
१४-१८
१८
१९
२०
२०, २१
कृतयुगे मनुष्याणामत्युत्कृष्टा स्थितिः कालान्तरे क्रमशस्तस्या अपकर्षे हेतुः च्युतप्रभावानां तेषां तादात्विकी वृत्तिः
क्रमेण रागलोभादीनामुत्पस्या तेषां मिथुनीभावेनावस्थानम् .
35
तात्कालिकी लोकस्थितिः हिमानिलादिवारणाद्यर्थे तेषां गृहापेक्षा, गृहनिर्माणाय तैरुपात: प्रथमोपायश्च २५
२२
२३
M
37
२४