________________
विषयानुक्रमणी।
विषयः
पृष्ठम् .
१. महासमागमनाध्यायः प्रथमः -
मङ्गलाचरणम् शुभानामुपादानस्य, अशुभानामनुपादानस्य चावश्यकता ... देशपुरादीनां श्रेयःसाधनत्वकथनम् ... शास्त्रारम्भसमर्थनम् ... अन्थोपक्रमोपक्षेपः ... पुरा ब्रह्मसन्निधौ पृथूपद्रुताया भूमेरभयप्रार्थनम् ... भूमिमनु प्रस्थितस्य पृथोस्तत्राविर्भावः आविर्भूतस्य तस्य ब्रह्माणं प्रति स्वोद्यमविज्ञापनम् श्रुतवृत्तान्तस्य ब्रह्मणः प्रतिवचनम् ... पृथ्वभिप्रेतस्य स्थानादिविनिवेशनस्य विधानाय विश्वकर्माणं प्रति ब्रह्मणो नियोगः समाहितयोः पृथुभूभ्योर्विसर्जनम् ... ... ... भूम्या सह पृथौ, ब्रह्मणि च स्वं स्वं स्थानमुपाश्रिते विश्वकर्मणो हिमाचलमभि गमनम्. ... ... ... ...
२. विश्वकर्मणः पुत्रसंवादाध्यायो द्वितीयः --- अथ ब्रह्मनियोगानुष्ठानाय हिमालयं गतस्य विश्वकर्मणः स्वपुत्रस्मरणम् , स्मरणमात्रोपनतानां तेषां जयादीनां चतुर्णा मानसानां पितुः पादाभिवन्दनम् ,, तेभ्यो ब्रह्मनियोगनिवेदनं, स्वसाह्यार्थे तत्तत्स्थानादिविनिवेशनाय तेषां विश्वकर्मणा नियोजनं च.
३. प्रश्नाध्यायस्तृतीयःअथ जयस्य शास्त्रप्रमेयभूतान् वास्त्वाश्रयानन्यांश्च विविधान् अर्थानधिकृत्य प्रश्नः
... ५-१०
"Aho Shrut Gyanam" |