SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयः समुच्छ्रितस्य शक्रध्वजस्य प्राच्यादिदिगाश्रयणे फलम् ... भ्रमं भिवा भूमौ प्रतिष्ठमाने तस्मिन् फलम् तस्य स्थानान्तरभ्रंशादिषु फलम् रज्जुच्छेद फलम् ... ... इन्द्रध्वजम्य भङ्गे फलम् ... छत्रादीनामिन्द्रध्वजस्य वा पाते फलम् माल्यविभूषणादीनां च्युतौ फलम् ... शक्रवेश्मादीनां विशरणे फलम् ... मृगालीलकटादीनां भङ्गे फलम् ... ध्वजे निर्धातादीनां पाते फलम् शक्रोपरि मक्षिकाभिर्मधुच्छत्रकरणे फलम् । शक्रपार्थे मक्षिकादीनां भ्रमणे फलं शक्रमूर्धनि श्येनादीनां सङ्गे फलम् केतौ वायसादीनां सङ्गे फलम् चित्रपटे सुराद्याकाराणां यथावन्निवेशने फलम् ... एतेषां कुट्टनपातच्छेदप्लोषादिषु फलम् ... चित्रपटस्य पातादिषु फलम् धजोच्छ्यविधौ नरादीनां चेष्टादिभिर्निमितावलोकनम् तदानीं दृष्टिपाते फलम् उत्सवान्तिमदिवसकृत्यम्। इन्द्रस्थानभूतस्य क्षेत्रस्य मानादिकम् । क्षेत्रप्रमाणेन ध्वजायामादिकल्पनम् प्रतिवत्सरं केतुप्रमाणस्य वर्धनम् ... यन्त्रपादकुमारिकादीनां निवेशनस्थानानि १८. नगरादिसंज्ञाध्यायोष्टादशःनगरपर्यायाः नृपाध्युषितस्य नगरस्य संज्ञा ... शाखानगरकर्वटनिगमग्रामसंज्ञितानां स्वरूपकथनम् । पत्तनपुटभेदनपल्लीजनपदराष्ट्रशब्दितानां तत्कथनम् "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy