________________
यन्त्रविधानं नामकत्रिंशोऽध्यायः । अन्यत् स्यादन्तरा(?) यं द्वितीयं मध्यमं त्विदम् । द्वयत्रयादियोगेन चतुर्णामपि योगतः ।। १५ ।। अंशांशिभावाद भूतानां सङ्ख्येपामतिरिच्यते । यः सम्यगेतज्जानाति स पुमान् भवति प्रियः ॥ १६ ॥ प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च । लाभं ख्याति च पूजां च यशो मानं धनानि च ॥ १७ ॥ प्रामोति किं किं न पुमान य इदं वेत्ति तत्त्वतः । गृहमेकं विलासानामाश्चर्यस्य परं पदम् ।। १८ ।। रतेरावासभवनं विस्मयस्येकमास्पदम् । यथावद् देवतादीनां रूपचेष्टादिदर्शनात् ॥ १९ ॥ तास्तुष्यन्त्यथ तत्तुष्टि' पूर्वधर्मः प्रकीर्तितः ।। नृपादितोपादर्थः स्यादर्थे कामः प्रतिष्ठितः ।। २० ॥ वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः । पार्थिवं पार्थिवीजैः पार्थिवं जलजन्मभिः ॥ २१ ॥ तदेव तेजोजनितैस्तदेव मरुदद्भवः । आप्यमाप्यस्तथा वीजेगनलैरानिलरपि ।। २२ ॥ वहिजैश्च मरुज्जातः पार्थिवेर्वारुणैरपि । मारुतं मारुतेराप्यः पार्थिवरानलेम्तथा ।। २३ ॥ वगिजातेऽपि वीज स्यात् मृतः सोऽपिच वा(न?नि)ले । पार्थिवानां भवेद् वीजमायानामपि वा(रणे?रुणम् ) ॥ २४ ॥ इति वीजानि सर्वेषां कीर्तितान्यखिलान्यपि ! कुंड्यंकरणमूत्राणि भारगोलकपीडनम् ॥ २५ ॥ लम्बनं लम्बकारे च चक्राणि विविधान्यपि । अयस्तानं च तारं च त्रपु संवित्प्रमर्दने ।। २६ ॥ काष्ठं च चर्म वस्त्रं च स्वबीजेपु प्रयुज्यते । उदेकः कतरो यष्टिश्चक्रं भ्रमरकस्तथा ।। २७ ।।
१. 'टेः', २. 'चि , ३. 'मातोश, ४. नि. के. पाठः । ५. 'घु ६. 'भा', ७. 'उएंव्यक' ख. ग. पाठः ।
"Aho Shrut Gyanam'