SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ون समराङ्गणसूत्रधार यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना । नियम्यास्मिन् नयति यत् तद् यन्त्रमिति कीर्तितम् || ३ || स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया । कृतं यस्माद् यमयति तद्वा यन्त्रमिति स्मृतम् ॥ ४ ॥ नस्य वीजं चतुर्था स्यात् क्षितिरापोऽनलोऽनिलः । आश्रयत्वेन चैतेषां वियदप्युपयुज्यते || ५ || भिन्नः मूर्तचं (कै? यै) रुक्तस्ते च सम्यङ् न जानते । प्रकृत्या पार्थिवः मूत (स्नास्त्र) यात् । तत्र क्रिया भवेत् ॥ ६ ॥ पार्थिवत्वादयमता न कदाचिदू विभिद्यते I द्रव्यत्वादनिजत्वं हि यद्यस्य परिकल्प्यते ॥ ७ ॥ तदा विरोध नैवास्य पावकेनोपपद्यते । गन्धाद् वविरोधाच स्थिता पार्थिवता वलात् ॥ ८ ॥ आत्मैव बीजं सर्वेषां प्रत्येकमपराण्यपि । एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मिथः ॥ ९ ॥ स्वयंवाहक मेकं स्यात् सकुत्र्य तथापरम् | अन्यदन्तरितं वयं वह्यमन्यत् त्वदूरतः ॥ १० ॥ स्वयंवाह्यमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् । तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥ ११ ॥ (?) त्पन्नक्ष्यं यदेकं बहु साधकम् । तदन्यदपि शंसन्ति यस्माद विस्मयन्नृणाम् ॥ १२ ॥ एका स्वीया गतिश्चित्रे वाह्येऽन्या वाहकाश्रिता । अट्टा की दृश्यते द्वयमप्यदः ॥ १३ ॥ इत्थं गतिद्वयवशाद् वैचित्र्यं कल्पयेत् स्वयम् । अक्षता विचित्रत्वं यस्माद् यन्त्रेषु शस्यते ॥ १४ ॥ १. ' ते क, पाठ: । २. श्व' क.. पाठः । ३. 'य' ख. पाठ: । ४. 'वस्त'भव्यतेक. पाठः । ६०, ७. 'बा', ८. त्र दूख. ग. पाठः । प्रापां च तत्र २. ' क्षं' कपाठः । S' प्रकृत्या स्वभावेन पार्थिवो भागः बहुल:' इति + ' तत्र उदकतेजोवायूनां क्रिया का भवेत्' इति च टिप्पणमस्ति । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy