________________
यन्त्रविधानं नामैकत्रिंशोऽध्यायः ।
तेsपि विद्याधरोपेताः कचित् सगजतुण्डिकाः । सकुम्भस्य स्तम्भस्य प्रविभज्योदयं त्रिधा ॥ १३५ ॥ तत्र भागद्वयं कुर्याद् भागान चतुर्थकान् । तत्र पादोनभागेन राजितासनकं भवेत् ॥ १३६ ॥ ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते । कूटागारसमांशार्धं कार्योऽनपट्टः || १३७ || सस्यादभी(टोट) विस्तारो भागोच्चं मत्तवारणम् । स्वोदयस्य त्रिभागेन तिर्यक कार्योस्य निर्गमः ॥ १३८ ॥ रूपकैः करणायाभिः (?) सुपत्रैरपि शोभितम् । वेदिकादिकमप्यस्य रूपपत्राचितं शुभम् ॥ १३९ ॥ आयसीभिः शलाकाभिः कीलकैव दृढीकृतम् । एतानि पञ्चदशराजनिवेशनानि पृथ्वीजयप्रभृति यानि निरूपितानि । यो लक्षणेन सहितं परिमाणमेपां
जानाति तस्य नृपतिः परितोपमेति ।। १४० १
॥
इति महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजगृहं नाम त्रिंशोऽध्यायः ।
अथ यन्त्रविधानं नामैकत्रिंशोऽध्यायः ।
भ्राम्यदिनेशशशिमण्डलचक्रण (संस्त)मेतज्जगत्त्रिययन्त्रमुलक्ष्यमध्यम् i भूतानि वीजमखिलान्यपि सम्प्रकल्पय
यः सन्ततं भ्रमयति स्मरजित् सवोऽय्यात् ॥ १ ॥
1
यत्राध्ययमथ ब्रूमो यथावत् समागतम् । धर्मार्थकाममोक्षाणां यदेकमिह कारणम् || २ ||
१. 'मा' पाठ: । २. क. पाठः ।
१६९
"Aho Shrut Gyanam"