SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १६० सुमराशा सूत्रधारे भागद्वयं सवाई तुकासमाधिः । चतुर्भिश्च द्वितीयं चीन विमिततः ।। १७ ॥ सद्मशीर्पश्च दातव्यो बधाशोथ मारुचि ।। क्षेत्रभागसमः कार्यः कलशश्चूलिकावधेः ॥ १८ ॥ उदयान भूमेः स्युरन्तगण सलानि च । यथाशोभं तु कर्तव्यं पीटं तस्य सुशोभितम् ॥ १९ ॥ सार्धभागद्वयं चास्य कार्या खुरघरण्डिका । जङ्घा भागचतुर्क च ततश्छाद्य प्रयोजयेत् ॥ २० ॥ भागद्वयं च पादान छापिण्डः प्रकीर्तितः । निर्गमोऽस्य चतुर्भागो हंसाख्यस्तस्य चोपरि ॥ २१ ॥ पादोनभागं कर्तव्यं ततश्छायं द्वितीयकम् ।। जङ्घा भूमिचतुष्कण मासादस्य प्रकल्पयेत् ।। २२ ॥ चतुर्थभूमिकामूर्ति नतो बुण्डा(न) निवेशयेत । क्षणक्षणप्रवेशेन कायोः शेपास्तु भूमिकाः॥ २३ ॥ वेदिका च यथोक्ता स्थान सघण्टा कलशान्विता । रेखाशुद्धया च कतव्या भुश्य सर्वे यथायथम् ।। २४ ॥ अर्थोदयं विधा कृत्वा स मी भजेत् । वामनश्च. 'गनश्च कुवेरो ॥ २५ ॥ हंसपृष्ठो म भोगी नारदः का जयः । अनन्तो दस्तेपां विधानकरशादमी ।। २६ ।। विधातव्याः - तिभिर्भुण्डरखाप्रसिद्धये । तमङ्गवेदिका नवारणशोभितम् ॥ २७ ॥ वितर्दिनिर्वृहयुवालाविभूषितम् । काव्यं वहुचिमातीत पृथिवीजयम् ॥ २८ ॥ यास्त समादयाः ।। अर्थोदयेन लघवी कार्यः कोणादयं क्रमः ॥ २९ ॥ र्युक्तो द्वि १. 'त' क, पाठः ! २. ख, पाध्ये', ३. प्रासा 'म' ख. पाठः। ४. 'ण' क. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy