SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ राजगृहं नाम त्रिंशोऽध्यायः । स्यादष्टाविंशतिस्तम्भस्तृतीयश्चाप्यलिन्दकः । पत्रिंशता चतुर्थश्च स्तम्भानां परिकीर्तितः ।। ५ ।।। एवं स्तम्भशतं मध्ये प्रोक्तं पृथ्वीजये बुधैः । द्वाराणि चास्य चत्वारि पञ्चशाखानि जायते(?) ॥ ६ ॥ चत्वारो निर्गमास्तस्य प्रोक्ताः सर्वे विभागिकाः । दिक्षु सर्वासु कर्तव्यमेवं भद्रनिवेशनम् ।। ७ ।। अर्धेन मध्यभित्तेस्तु भित्तिर्भद्र(वत्र ये भवेत् । भद्रेभद्रे धराणां स्याद् विंशतिश्चाष्टभिर्युता ॥ ८ ॥ मुखभद्रं भवेद् युक्तं वेदिकामत्तवारणैः । क्षेत्रभागोदयाद्या भूराभूमिफलकान्तरम् ॥ ९॥ आदिभूम्युदयार्थेन पीठं चास्य प्रकल्पयेत् । भागान नवोदयं कृत्वा भागेनैकेन कुम्भिका ॥ १० ॥ कर्तव्याष्टांशयुक्तेन स्तम्भो भागचतुष्टये । पादयुक्तं विधातव्यो भागेनोत्कलकं तथा ॥ ११ ॥ हीरग्रहणकं कार्य भाँग पादविवर्जि(तः?तम् ) । सपादभागिकः पट्टः स्तम्भकेन समन्वितः ।। १२ ।। पट्टार्धेन जयन्त्यः स्युर्भूमौभूमावयं क्रमः ।। क्लृप्तभागोदयादधं भूमिष्वन्यासु हीयते ॥ १३ ॥ पञ्चभागप्रमाणं तु सच्छायं नवमं तलम् । २९ वेदिकाया अधश्छाद्यं सौर्धभागत्रयोन्मितम् ॥ कण्ठेन युक्तं कर्तव्यं वेदिका पिहिता यथावत् ॥ तस्याः करण्ठे?ण्ठो) विधातव्यस्तन्मध्ये तिद्वया गिकः ॥ १५ ॥ वेदिकाविस्तरः कार्यों भागांस्तत्रार्थ । वेदिकोपरि घण्टा च सार्धभागाश्चतुति ॥ ६ ॥ ते। १. 'त्ति', २. 'भ', ३., ४. 'यो', ५. कीरिपाठः। ६. 'या' ख. पाठः । ७. 'ग' क, 'भः' ख, पाठः । ८. 'स्थाप्यं धू' क. पाठः । १०, 'था शोभमुदयावती(2) तस्याः, ११. 'ग' खना "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy