________________
१५८
समराङ्गणसूत्रधारे
कृतायां पञ्चधा तस्यां कुर्याद् भागत्रयं पुरः | पश्चाद् भागद्वयं तत्र सङ्ग्रहोsस्या विधीयते ॥ ४८ ॥ अगुलत्रयमुत्सेधो विस्तारोऽङ्घयेनुसारतः । अङ्गुल्य गुष्टयोर्मध्येमागे मत्स्याद्यलङ्कृतौ ॥ ४९ ॥ कर्तव्यों कीant काष्ठन्तशृङ्गादिसम्भवा । गजेन्द्रदन्तः श्रीखण्ड श्रीपयों मेपशृङ्गिका ॥ ५० ॥ शस्ताः पादुकयोः शाकक्षीरिणीचिरविल्विकाः । इदमिह शयनानामासनानां च लक्ष्म प्रकटितमनु यः कङ्कतस्यापि सम्यक् । शुभमथ विपरीतं पादुकानां च विद्वान् सकलमिति विदित्वा पूज्यतामेति लोके ॥ ५१ ॥
इति महाराजाधिराजश्री भोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्र शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ॥
अथ राजगृहं नाम त्रिंशोऽध्यायः ।
अष्टोत्तरशतं ज्येष्ठं मध्यं स्यान्नवतिं करान् । जघन्यं सप्ततिकरान् राजवेश्म प्रशस्यते || १ | अतो हीनं न कर्तव्यं महतीं श्रियमिच्छता । चतुरश्रीकृते क्षेत्र दशधा प्रविभाजिते || २ || भागार्थं शस्यते भित्तिरादिकोणसमाश्रिता । चतुष्को" भागिको मध्ये चतुः स्तम्भसमन्वितः ॥ ३ ॥
अलिन्दस्तद्बहिः कार्यः स्तम्भैर्द्वादशभिर्वृतः । विंशत्या स्याद् वरैर्युक्तो द्वितीयोऽलिन्दकस्ततः ॥ ४॥
१. 'ह्य क. पाठ: । २. 'ध्ये ', ३, 'र्णी' ख. पाठः । ४. 'के' क पाठः ।
"Aho Shrut Gyanam"