SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शयनासनलक्षण नाम कोनत्रिंशोऽध्यायः । शस्त्राद् भीः कोडनयने वत्सनाभ रुजी भयम् । कालके बन्धकारज्ये व कीटको शुभम् ॥ ३५ ॥ सर्वत्र प्रचुरग्रन्थि दारु लवमगि । शय्यार्थ कथितः कलमं दाभिः समासनम् ॥ ३६॥ उपवेशसुखं मानं प्रशस्तान का पाम् । पुष्करः मदहस्तश्च वृत्तोऽगलचतुष्टयात् ॥ ३७ ।। आरभ्य विस्तरात् कार्याला वाचनबाङ्गुलम् । पुष्करन्यासना दगदर भ नुगमः ।। ३८ ।। फलकः पुष्कराधेन तत्तुल्यदास्य मूलकः । स्थूलः स्याचतुरंशेन दण्डपुष्करविस्तरात् ।। ३९ ।। खातं च पुष्करस्यान्तस्तावर गाम्भीर्य मिष्यते । प्रशस्तसारदारूत्थः कर्तव्योऽस्य प्रयोजनम् (?) ॥ ४० ॥ परिवेपणमन्यन पच्यमानानपट्टकम् (?) । कार्यः कङ्कतकः शम्ताबुदाकजः ।। ४१ ॥ आरभ्य देणाष्टभ्यः स्याद् वायद द्वादशाङ्गुलम् । सार्धाङ्गुलं चतुर्भाग विस्तारेण च देयतः ॥ ४२ ।। मध्ये च तस्य बाहल्य विस्ताराष्टांशतो भवेत् ।। एकतः स्थूलविस्तारा भवेयुस्तस्य दन्तकाः ॥ ४३ ।। अन्यतस्तु घनाः भूक्ष्मास्तीक्षणा पोस्तथाग्रतः ।। मध्ये त्रिभागभुराज्य दन्तका भागबोईयोः ।। ४४ ॥ त्रिभिर्भागे हृते तेपां न शेपस्तान लिवर्जयेत् (?) । गजदन्तमयः श्रेष्ठस्तथा शाश्वोक्षजः ॥ ४५ ॥ मध्यमो दारुभिः शेप बन्योऽसारदारुजः । रूपकैः स्वस्तिकाद्यैर्वा स मध्ये स्याइलङ्कृतः ॥ ४६ ॥ यकाद्यपनये केशविवेके शोषयुच्यते । अगुलेनाधिके पादात् कायें ये पादके ।। ४७ ॥ १. 'र:' ख. पाठः । २. 'स्य यावद गा', ३. 'नघण्ट' क. पाठः ४. 'हे', ५. 'सयगुलं', ६. 'ताम् ' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy