SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । सप्तहस्तो भवेज्ज्येष्ठ मध्यमे पढ़करोन्मितः । पञ्चहस्तः कनिष्ट तु विधानन्यस्त पोदयः ॥१७॥ ज्येष्ठे भवेत् सप्तदशहस्तानछाला विस्तृता । मध्यमे दशहस्ता तु पञ्चहस्तात् कनीयसि ॥ १८ ॥ उदुन्ध (पारस्य) बा (कोल्यात ) तलन्यासं लु कारयेत् । नलन्याससम प लिन्दस्व परिग्रह ॥ १९ ।।। द्वारविस्तारपादे भकोटिर्विधीयते । साष्टांशेनाधिकेनाथ मनिभागेन वा पुनः ॥ २० ॥ कुर्यादेकादशांशेन तथास्यैव प्र(या?णा)लिनीम् । स्तम्भान कुर्याहतेऽष्टांशान्नव द्वादशधाथवा ॥ २१ ॥ भागैस्ततः स्वार्धसमैरर्धभागसमन्वितैः । अधस्तादष्टभागा स्यात् स्तम्भस्य प्रतिपालना ॥ २२ ॥ स्तम्भमूलस्य विस्तारादर्धेन स्थलनिर्गमः । तदर्धन विधातको सरकविमिर्गवः ॥ २३ ॥ उत्कालकसमुद्रायः स्तम्भपिण्डसमः शुभः । कुम्भिकोल्कालका पिण्डे विस्तारेऽष्टांशसम्मिता ॥ २४ ॥ प्रागुक्तस्तम्भमागेन सपादेन विधीयते । दीर्घत्वमाद्यपत्राणां शेषाणां पादहानितः ॥ २५ ॥ पादः पादो भवेन्यूनः पत्राणां सनोच्छ्यात् । साधंभागोच्छ्रिता काया रसना कण्टकोपमा ॥ २६ ॥ साधपादोच्छ्रिता या जङ्गा शेषं यथोदितम् । इत्थं स्पाइ पनजस्तम्भो युक्या गुक्तस्वरूपकः ।। २७ ।। अष्टाश्री दा विधातव्यः स्तम्भमत्रपरिक्रमात् । तद्विस्तारसमं स्पलोत्सेधं पागान् विभाजयेत् ।। २८ ॥ अष्टाश्रच्छेदमानेन वाह्यसूत्रानुपलान् । विदध्यान्मध्यभागे तु कोणांच पलिकाकुलान् (?) ॥ २९ ।। १. 'म्ब++वाहभ्य त ' (?), २. 'नप' ख, पाटः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy