________________
१५०
समराङ्गणसूत्रधारे
इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि । उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥ ४ ॥ विस्ताराङगुलसंयु (क्तां? कं) कुर्यादतिकीय पा चतुःषष्टिगृहद्वारमुदयेनार्वेस्ति ॥ ५ ॥
विस्तारहस्ततुल्यानि पष्टचा पञ्चाशताथवा । संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्थेन विस्तृतिः ॥ ६ ॥
गृहोत्सेवेन वा त्र्यंशहीनेन स्यात् समुच्छ्रितः । तदर्धेन तु विस्तारो द्वारस्येत्यपरे विधिः ॥ ७ ॥ द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत् । चत्वारि पेद्यापिण्डः स्यात् सपादं विदधीत तम् ॥ ८ ॥ सार्धं वा सत्रिभागं वा द्विगुणं चाषिक ने तु । एवं कृते भवेद् द्वारपेद्याया विस्तृतिः स्फुटा ॥ ९ ॥ सार्धेन पेद्यापिण्डेन पि(ण्डं स्याण्डस्यो ) दम्बरो भवेत् । सास्तु पेद्याविस्तारः स्वादुदुम्बरविस्तृतिः ॥ १० ॥ पेद्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा । सार्धया वैतया रूपशाखाया अपि विस्तृतिः ॥ ११ ॥ विस्तारार्धेन पेद्यायाः खल्वशाखा विधीयते । रूपशाखासमा वा स्यात् सार्धा वा वाह्यमण्डला ॥ १२ ॥ पादोना व्यंशहीना वा विस्तारादर्थमेव वा । मासादेषु च तुल्यः स्याद् भारशाखाविनिर्गमः || १३ ॥ आवा शाखा भवेद् देवी द्वितीया नन्दिनीति च । तृतीया सुन्दरी नाम चतुर्थी स्वात् मियाना ॥ १४ ॥ भद्रेति पञ्चमी शाखा प्रशस्ताः पञ्च वेश्मनि । अतोऽधिकास्तु याः शाखा गृहद्वारि न ताः शुभाः ॥ १५ ॥ विस्तारात् षोडशो भागचतुर्हस्तसमन्वितः । तलोच्छ्रयः प्रशस्तोऽयं भवेद् विदितवेश्मनाम् ॥ १६ ॥ १. ' ततः ', २. 'तु', ३. 'तेषां कनिष्ठश्मना ।' ख. पाठः ।
"Aho Shrut Gyanam"